________________
भतपाण
१६४ ]
जन परम्परा का इतिहास अज्जावेयव्वा न परिघेतव्वा न परियावेयव्वा न उद्दवेयव्वा । एस धम्मे सुद्ध नितिए सासए।
-आचा०२ ४४-Indian Thought and its Development
( Page 79-84 ४५----ऋग० २।१।१।१८।१२४ ४६-कयाणमह अप्पं वा बहुय वा परिग्गह परिचइस्सामि । । -स्था० ३ ४७-कयाणमह मुण्डे भवित्ता आगाराओ अणगारिअ पव्वइस्सामि ।
-स्था० ३ ४८-कयाणमहं अपच्छिममारणांतियसलेहणाझूसणाझुसिए, पडियाइक्खओ पाओए कालमणवकखमाणे विहरिस्सामि ।
-स्था०३ ४६-तित्थ पुण''समणा समणीओ सावया सावियाओ य ।
-भग० २०८ ५०-उत्त० १२ ५१-गामे वा अदुवा रण्णे, नेव गामे नेव रण्णे धम्ममायाणह ।
-आचा० ८।१।१६७ ५२-भिक्खाए वा मिहत्थे वा, सुव्वए कम्मई दिव । -उत्त० श२२ ५३ -जहा पुष्णस्स कत्थइ, तहा तुच्छस्स कत्थइ ।
जहा तुच्छस्स कत्थइ, तहा पुण्णस्स कत्थइ ।। --आचा० २।६।१०२ ५४-न० ५५-जम्बू प्र०, वृक्ष २ ५६-जावत्तरि कलाकुसला, पडिय पुरिसा अपडिया चेव ।
सव्व कलाण पवर, धम्मकल जे न याणति ॥ ५७ -भा० मू० पृ० ५६ : पॉच: १-यानि च तोणि यानि च सट्टि
-पु० नि० (सभिय सुत्त) २-सू० वृ० १११२