________________
१५८
जैन परम्परा का इतिहास
२३-पहला पद २४--१३२ २५-सम०, रा०प्र०, प्रश्न० ५ आस्रव २६-जम्वू० वृ० २ वृक्ष २७–लेख-सामग्नी के लिए देखो भा०प्रा०लि०मा०पृ० १४२-१५६,पुर ०
(पु० १ पृ० ४१६-४३३ लिंबड़ी भंडार के सूचिपत्र के लेख ) २८-१ पद २६-१ पद ३०-४-२ ३१-पत्र २५ ३२-१२ उ० ३३-ईसवी पूर्व चतुर्थ शतक ३४-भा० प्रा० लि० मा० ५० ३५-भा० प्रा० लि. मा०प० २ ३६-भा० प्रा० लि. मा० १०२ ३७-कल्प १ अधि० ६।१४८ ३५-वायणतरे पुण, नागार्जुनीयास्तु पठन्ति ३६- (क) सघ स अपडिलेहा, भारो अहिकरणमेव अविदिन्न सकामण
पलिमथो, पमाए परिकम्मग लिहणा, १४७ वृ० नि० उ० ७३ (ख) पोत्यएमु धेप्पतएमु असजमो भवइ~दशवै० चू० पृ० २१
ननु पूर्व पुस्तकनिरपेक्षव सिद्धान्तादिवाचना ऽभूत्, साम्प्रत पुस्तक-सग्नहः क्रियते साधुभिस्तत् कथ सपतिमङ्गति ? उच्यतेपुस्तक-ग्रहण तु कारणिकं नत्वौत्सर्गिकम् । अन्मथा तु पुस्तकग्रहणे भूयांसो दोषाः प्रतिपादिताः सन्ति
-विशे० श० ३६ ४० --यावतो वारान् तत्पूस्तक बध्नाति मुँचति वा अक्षराणि वा लिखति
तावन्ति चतुर्लघूनि आज्ञादयश्च दोषा । -वृ० नि० ३ उ० ४१-कोई मूढ मिथ्याती जीव इम कहै रे, साधु नै लिखणो कल्प नाही रे ।
पाना पिण साधु नै राखणां रे, इम कहै घणाँ लोकाँ रै माँहि रे ॥