SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 68] Size Extent Date of the Copy Subject Begins Description -Country paper very thin and greyish, Devanagari charac ters in big, bold, clear and good hand-writing; borders ruled in three lines in black ink, condition of the manuscript on the whole is very good; it is a complete work, written in Sanskrit. Ends --41" X 43′′ 137 - 118 Folios. : --Fairly Old --CHARITRA Jain Granth Bhandars In Jaipur & Nagaur श्री वर्द्ध मानतीर्थेश कारुण्यजलधि देव -जयति जगति बहुत कुसुमशर विबुधजननिषेव्यः सकल भूवन कीर्तिविश्व जन विजेता कीर्तिः वंदे मुक्तिवधूवरम् । देवाधिप - नमस्कृतम ॥ १ ॥ निवास : युक्तः पटपंकेजभानु विख्यात्कीर्तिः । सर्व सावद्यमुतः भव्यसन्मार्ग नेता ।। २५ ।। सत्कृतानेककाव्यः प्राप्त. परमगुण सद्व्रतालीविलासः । विजितकरणमारः संसारपारः सभवतु गतदोषः शर्मणे व संतोषः ।। २६ ।।. षष्टाष्टमादेष्तपसो विधाता, क्षमामिधः श्रीनिलयं वरित्र्याम् । जीयाज्जितानेकपरीषहारिः, संवोधयन् भव्यगणं चिरं सः ॥ २७ ॥ तास्ति तस्य प्रथितः पृथिव्यां सद्ब्रह्मचारी जिनदास नामा । तेनेति तेन चरितं पवित्रं जंब्वादि नाम्नो मुनिसत्तमस्य ॥ २८ ॥ देशे विदेशे सततं बिहारं, वितन्वता येन कृत सुलोकाः । विशुद्ध सर्वज्ञः मत प्रवीणाः, परोपकारव्रत तत्परेण ॥ २६ ॥ सब्रह्मचारी किल धर्मदासस्तस्यास्ति शिष्यः कविबद्धसख्यः । सौजन्यवल्ली जलदः कृतोयं, तद्योगतो. व्याकरण प्रवीणः ॥ ३० ॥ कवि मह देव इति प्रसिद्धस्तन्मित्रमास्ते द्विजवंश रत्नम् । महीतले नुनम सौकृतश्च साहाय्य तस्तस्य सुधर्महेतोः ।। ३१ । ग्रंथः कृतोऽयं जिननाथ भक्त्या गुरणानुरागाच्च महामुनीनाम् 1 पूजाभिधानाद्रहितेन नित्यं महाप्रशतः परमार्थबुद्धयाः ॥ ३२ निश्चितम् ॥ ३७ ॥
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy