SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Laskara Jain Temple Granth Bhandar Date of the Copy Subject . No. 4 Author Size . Extent Description : Date of the Subject Begins Ends four lines; red chalk used; the condition of the manuscript is satisfactory; it is a complete work written in Sanskrit. -V.S. 1889 -STOTRA KATANTRAVIBHRAM SUTRAVCHURI -CHARITTRA SINGH -101" X 4" - 13 Folios [57 Ref. No. 247 : -Country paper, thick and greyish; Devanagari characters in bold, clear and good hand-writing; borders ruled in two lines; yellow pigment used; the condition of the manuscript is satisfactory; it is a complete work written in Sanskrit. --GRAMMER - नत्वा जिनेन्द्र स्वगुरू च भक्त्या तत्सत्प्रसादाप्त सिद्धिशक्त्यां । सत्संप्रदायादवचूरिणमेतां लिखामि सारस्वत सूत्र प्रायः प्रयोगादुर्ज्ञेयाः किलकांतंत्र युक्त्यां ॥ १ ॥ विभ्रमो । येपु मो मुह्यते श्रेष्ठः यथाः जड़ः ॥ २ ॥ शाब्दिकोsपि साम्प्रतं कात्रसूत्र - विसर: यन्नाति स्वस्येतरस्य खलु प्रसिद्ध इह चाति खरोगरीयान् । च 'सुबोधविवर्द्धनार्थी ग्रस्त्वित्यं ममात्र - बारणाश्चिषडदुमिते श्री सफलो लिखन प्रयासः ॥ ३ ॥ संव्वति धवलक्कपुखरे समहे खरतर गणपुष्कर सुदिवापुष्ट प्रकाराणां ॥ १ ॥ जिनमा क्याभिद्यसूरीणां सकल सार्वभौमानां । करे विजयिषु श्रीमज्जिनचद्रसूरिराजेषु ॥ २ ॥ 'वाचकमति भद्रगरणेः शिष्यस्तदुपास्त्यवाप्त परमार्थः । सुगमां ॥ ३ ॥ श्री पट्टे. चारित्र सिंह साधुर्व्यदधदवचूरिणमिह 'यल्लिखितं.' मतिमाधानृतं प्रश्नोत्तरैव किचिदपि । स्वपरोपकाराय ॥ ४ ॥ तत्सम्यक् प्राज्ञवरैः शोध्यं
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy