SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ____32] Jain Granth Bhandars In Jaipur & Nagaur पट्टे तदीये मुनिपद्मनंदी भट्टारको भव्यसरोजभानुः । जातो जगत्त्रयहितो गुणरत्नसिंयुः कुर्यात्सतां सारसुखं यतीशः ॥४८॥ तत्प? पद्माकरभास्करोऽत्र देवेन्द्रकीतिमुनिचक्रवर्ती । . तत्पादपंकेज सुभक्ति युक्तो विद्यादिनदि चरितं चकारः ॥४६॥ तत्प? जिनमल्लिभूषण गुरुश्चारित्र चूडामणिः . . . संसाराम्बुधितारणक चतुरश्चिन्तामरिणः प्राणिनां ! ... सूरिश्रीश्रुतसागरो गुणनिधिः श्रीसिंहनन्दीगुरुः ... .. सर्वे ते यतिसत्तमाः शुभतरां कुर्वन्तु वो मंगलं ॥५०॥ . गुरुणामुपदेशेन सच्चरित्रमिदं शुभं । . .. नेमिदत्तो व्रती भक्त्या भावयामास शर्मदं ॥५१॥ . . ............. इति श्री सुदर्शनचरिते पंचनमस्कारमाहात्म्यप्रदर्शके ब्रह्म श्री नेमिदत्त विरचिते एकदशमोधिकारः । Scribal remarks : अथ संवत्सरेति श्री नृपति विक्रमादित्यराज्ये गताब्द संवत् १६६५ वर्ष भादौ बुदि ११ गुरुवासरे कृष्णपक्षे अग्रलापुर-दूर्गशुभस्थाने अश्वपति गजपति नरपति राजत्रय मुद्राधिपति श्रीमन्साहिसलेमराज्यपवर्तमाने श्रीमत् काष्ठासंघे माथुरगच्छे पुस्करगरिण लोहाचार्यान्वये भट्टारक श्री मलयकीति देवास्तत् पट्टे श्रीगुणभद्रदेवास्तत्प? भट्टारक श्री भानूकीर्तिदेवा तत्पट्टे भट्टारक श्री कुमारश्रोणिस्तदाम्नाये ईक्ष्वाकुवंशे जैसवालान्वये ठाकुराणिगोत्रे पालवं शुभस्थाने जिन चैत्यालये आचार्य गुणकीतिना पठनार्थं लिखितं ।। No. 5 Ref. No. 18 VIMALNATH PURANA Author -BRAHMD KRISHNADAS Size -12"x53" .. Extent.-74 Folios : Description --Country paper, rough and some what greyish; Devanagari characters in big, legible and. good hand-writing; borders ruled in four lines; red . chalk and yellow - pigment used; edges of some of the folios slightly damaged; the condition of the manuscript on the whole is satisfactory; it is a complete work, written in Sanskrit.
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy