SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Bisapanthi Dig. Jain Temple Granth Bhanciar Nagaur [ 145 - तयोः पुत्रा नयः प्रथम पुत्र सान्दे ईदासस्य भार्या मातृहि द्वितीया पुत्र धाः त्रयः प्रथम पुत्र चि. सइवन्ती द्वितीय पुत्र चि० सागा तृतिय पुत्र चि० वतुरा द्वितीय पुत्र सा० पुना तस्य भार्या गुजरही तृतीया पुत्र सान्वीरमा तस्य भार्या मानुहि सा० जीणा तस्य तृतीय पुत्र सा सांवतस्य भार्या नान्यपगाही तयो पुत्री द्वौ प्रथम पुत्र सा० गोविन्दस्य भार्या पदार्थही तयो पुत्र चि० धर्मदास द्वितीय चि० मोहनदास जा जीणा तस्य चतुर्थ पुत्र सा० मल्लु तस्य भार्या साध्वी निवाही तयोः पुत्रा त्रयः प्रथम सा० ब्रह्मदास तस्य भार्या साध्वी धनराजही तयो पुत्र चि दूरगादास द्वितीय पुत्र सा० महादास तस्य भार्या उदाही ।। तृतीय पुत्र टेमा तस्य भार्या समोषणही सा० जीणा तस्य पञ्चमपुत्र साधु तस्य भार्या होलाही तयो पुत्र चि० सांवलदास तस्य भार्या साध्वी पूराही ऐतेषां मध्ये सा० मल्लूभेदशां ज्ञानावरणी कर्म क्षयनिर्मितं लि वाप्य .. मण्डलाचार्य श्री लक्ष्मीचन्द तत् अजिका शान्ति श्री जोगिघटाप्यतं ॥६॥ ज्ञानावाज्ञान दानेन निर्भयोभय दानतः । अन्नदानात् सुखीनित्यं निर्व्याधि भेषजात् भवेत् ॥१॥ सम्यक्त मूल ऋतं पीवंबधो दानादि साखा गुरण पलवाढ्य यसः । प्रसूनो जिन धर्म कल्पद्र मो मनोरीष्ट कलावोस्तु ॥२॥ तेले रक्षं जले रक्षं, रक्षं सिथिल वन्धनं । मुर्खहस्ते न दातव्यं, एवं वदंति पुस्तकं । ३॥ भग्न दृष्टिकटिग्रीवा उर्द्व व दृष्टि अधोन्मुखं । कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ।।४।। .No. 25 Ref. No. 326 VRISABHA CHARITRA Author -SA KALA KIRTI ----1010x41" ~~-326 Folios, 8 lines per page, 32 letters per line. Extent: ... Description . -Country paper, thin and grey; Devanagari characters in clear and fair hand-writing; borders ruled in three lines .. .in red ink, all the four edges ruled in two lines in red ink; the manuscript contains only the text; it is a complet work, written in Sanskrit verse. Date of the ---Mangsir Sudi 3, V. S. 1605 Subject Charitra COP
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy