SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 1343 Jain Granth Bhandars In Jaipur & Nagaur . two lines in black ink; the condition of the manuscript on the whole good; it is a complete work, written in Sanskrit. Date of the Copy -~-V. S. 1723 Subject —DARSANA Begins -श्री परमात्मने नमः ॥ येनात्माऽवुध्यतात्मैव परत्वेनैव च परं । अक्षयानंतवोधाय । तस्मैसिद्धात्मनेनमः ॥१॥ जयन्ति यस्याऽवदतोऽपि भारती विभूतयस्तीर्घकृतोऽप्यनीहितुः । शिवाय धात्रे सुगताय विष्णवे जिनाय तस्मै सकलात्मने नमः ॥२॥ थतेन लिंगेन यथात्मशक्ति, समाहितान्तः करोन सम्यक् । समीक्ष्य कैवल्य सुखस्पृहाणां, विविक्तमात्मानमथाभिधास्ये ॥३॥ Ends -अदुःख भावितं ज्ञानं क्षीयते दुःखसन्निधौ । तस्माद्यथावलं दुःखैरात्मानं भावयेन मुनिः ॥१०२॥ प्रयत्नादात्मनो वायुरिच्छादप प्रवर्तितात् । . वायोः शरीरयंत्राणि वर्तन्ते स्वेपु कर्मेसु ॥१०३॥ तान्यात्मनि समारोप्य साक्षाण्यास्तेऽसुखं जडः । त्यवत्वाऽरोपं पुनविद्वान् प्राप्नोति परमं पदं ॥१०४।। मुक्त्वा परत्र परबुद्धिमहं धियं च , संसार दूखाजननी जननाधि मुक्तः । ज्योतिर्मयं सुसमुपैति, परमात्मनिष्ठस्तनमार्ग एतदधिगम्य समाधितन्त्रम् ॥१०॥ Scribal remarks : इति श्री कुन्दकुन्दाचार्य विरचितं समाधितन्त्र परमागमं समाप्तम् । संवत् १७२३. वर्षे ॥ Note. - शान्ति सागर जैन सिद्धान्त प्रकाशिनी संस्था से प्रकाशित समाधितन्त्र इससे मेल खाता है। उसके रचयिता पूज्यपाद बताये गये हैं जबकि इस हस्त. लिखित प्रति में कुन्दकुन्दाचार्य के होने का उल्लेख मिलता है । No. 17 Author Size SHREE PAL RASA YASHA VIJAIGANI --101"x4
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy