________________
[ ४ ] कुलाश्च ।३। तुरीयाः कार्याः शास्त्रेग्नेकप्रकारा वर्णिताः । तथाहि दौसिकाः, सौचिकाः, कार्पासिकाः, भण्डवैतालिकप्रभृतयः । ४ । पञ्चमे शिल्पाऽऽये तन्तुवायसौचिक - पट्टकारदृतिकाराऽऽदीनां परिगणना ।५ । संस्कृतप्राकृतार्धमागधीविज्ञा भाषाएँ उच्यन्ते । तत्र ममप्टिव्यष्टिरूपेणाष्टादशभाषाभाषणरसिकाः सर्व एव भाषार्या भण्यन्ते । ६ । सप्तमस्य ज्ञानार्यस्य मतिश्रुतावधिमनःपर्यचकेवलज्ञानार्यरूपाः पञ्च भेदाः । ७ । एवं दर्शनार्यस्याप्यष्टमस्य सरागदर्शनार्य-वीतरागदर्शनार्यरूपेण द्वौ मुख्यभेदौ । अथ कारणे कार्योपचारात् सरागदर्शनार्यस्य दश प्रभेदाः। ते च निसर्गरुच्युपदेशच्याज्ञारुचिसूत्ररुचिचीजरुच्यधिगमरुचिविस्ताररुचिक्रियारूचिसंक्षेप - रुचिधर्मरुचिरूपाः । नामनिर्देशेनैव प्रायः श्रोतॄणां भावार्थज्ञानं समुत्पद्यत इति नात्र विवृणोमि । ८ । सच्छास्त्रनिर्दिष्टसदाचारपालननिरताचारित्रार्याः कश्यन्ते । ६ । अथ प्रकृतमनुसरामि।
मयतैर्निरूपितर्भदैर्भवतां विदितमेवाऽभूत् यदार्या भूरिभेदाभेदमिन्त्राः। तदहं कस्यापि भनुष्यस्य कृते