________________
श्री श्वेताम्बर मूर्तिपूजक जैन बोर्डिंग ग्रंथमाळा पुष्प-३ .. अणहिलपाटक(पाटण)नगरस्थजैनग्रन्थभाण्डागारान्तर्गतानां
हस्तलिखितग्रन्थानां सूचिः।
भाभापाडाजैनग्रन्थभाण्डागारस्थितानां कागळपत्रोपरि लिखितानां ३००६ ग्रन्थाना सूचि.,
खेतरवसीपाडास्थितानां तालपत्रोपरि लिखितानां ग्रन्थानां सूचिः, श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरस्थितानां संघवीपाडाभण्डारसत्कानां सङ्घभण्डारादिसत्कानां च तालपत्रोपरि लिखिताना ग्रन्थाना सूचि,
तथा सर्वेषामकारादिक्रमेण सूचिः, एवं विविधसूचिसङ्ग्रहात्मक
चतुर्थो भागः
सङ्कलयितारः स्व. आगमप्रभाकरा. पुण्यनामधेयाः पूज्यपादमुनिराजश्री
, पुण्यविजयजीमहाराजाः
सम्पादकः पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कार'पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यरलपूज्यपाद-गुरुदेव-मुनिराजश्री भुवनविजयान्तेवासी
मुनि जम्बूविजयः ।
सहायको मुनि धर्मचन्द्रविजय-पुण्डरीकरलविजयौ
शारदाबेन चिमनभाई एज्युकेशनल रिसर्च सेन्टर 'दर्शन,' राणकपुर सोसायटी सामे, शाहीबाग, अमदावाद-३८० ००४.