SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः વિવાર છત સ્વાત, તવ અનિદ્ મીમાંસા સમાવનીયા અન્યથા આસમાનીય મીમાંસા, इत्यन न कोऽपि सन्देहः । एतदर्थम् अत अस्माभिः सूताक्षरमालत. दोषगुणनिर्णय कृतः। एतेन सह सूत्रार्थ-विचार. सुधीभिः करणीयः । एतदर्थ सूत्रपाठ-सूत्रसंख्याधिकरणसंख्या-तदन्तर्गत-सूत्रसंख्यातिक प्रदर्थ कतिपया. सरणयोऽत विरच्यन्ते अस्माभिः। अधस्तात् एतत्सरणीना फलमात्रम् अत्र पाठकाना कौतूहलनिवृत्तये प्रदीयते, विशेषेण तेषाम् आलोचनं फलं च द्वितीयपादे करिष्यते । तच फलं यथा अधिकरणरचननियमनिरपेक्षं संख्यामूलक विचारफलम् स्य अरचनायाम् भाग्य-नाम भाष्य-नाम भास्कर रामानुज निम्बार्क. mm अधेकरणस्य रचनायाम् अधेकरणस्य अरचनायाम् १ अधकरणदोषसमप्टे. २ सूत्रपाठे ० ३ सूत्रयोगे ५ सूत्रग्रहणे ६ सूत्रवर्जने ७ सूत्रक्रम वेपर्यये - दोषसमष्टेः ० ० ० . ० c ० ० . u ० 6 . ० ० ० ० mm vm ० ० ४ सूत्र भागे m ० ० . v . ० " . x . ० . - . ० . ." . . ० ___ - मध्वः 80 हूँ श्रीकण्ठ १२ १६ श्रीकर १०९ प.भ. ४६ ३० विज्ञानभिक्षु । बलदेव र २० ४१ ६१. ५ |-te perwhere we / • • Iv |
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy