SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ नवीयाध्याये तृतीयपाद -एकादरापादोपसहार १६७ ३३३१९ मधिकरणे रामानुजगाप्ये "यापदधिकारमयस्थितिराधिकारियाणाम्" ३।३।३२ इति सूने अधिकरणस्य अपनाया दोप ।। ३।१२० अधिकरणे माध्वमाप्ये "मक्षरधियां स्वरोध सामान्यतमावास्यामीपसदवत् सम्" ३३३३३ इति स्ने अधिकरणस्य रचनायो दोप । ३३२. भधिकरणे रा-नि-श्री-श्रीपरमाप्ये५ "यदामननात्" ३३५ इति सूत्रे अधिकरणम्य मरचनायो दोप । ३२३२२ अधकरणे मानमा ये 'अन्तरा भूतमामवत् स्वमन" ३।३।३५ इति सूत्रे मधिकरणस्य अरचनाया दोप । अर मारा नि-श्री-श्रीप भामेर “अन्यथा मेवानुपपत्तिरिति चोपदेशान्तरपत्" ३।३।३६ इति सूत्रे अधिकरणम्य रचनाया दोष । ३१२३ अधिकरणे रा-नि-श्री-श्रीप-च माप्येषु 'यतिहारो विशन्ति हीतरपत्" ३।३।३७ इति स्प्रे अधिकरणम्य अरमनायो दोप । ३।३।२४ अपिकरणे रा-श्रीप-माप्ययो “सेव हि सत्यादय” ३।३।३८ इति सूत्रे अघिकरणम्य मरचनायो दोप । २५ अधिकरणे बल्लभभाग्ये "कामादीतरत्र तत्र चायतनादिभ्य" ५३९, इति सूत्रे अधिकरणस्य अरचनाया दोष । ५२६ अधिकरणे रा-नि-म-श्रीर-मायेषु “आदरादलोप" ३३१४० इति सूत्रे अधिफरणस्प अरचनायो दोप। तय श्रीकण्ठमाध्ये "उपस्थितेऽतस्तवचनात्" ३।३।४१ इति सूत्रे अधिकरणस्य रचनाया दोप । ३।३।२९ अधिकरणे रा-नि-म-श्री-श्रीप-माप्ये पूर्वविफर५ प्रकरणात् स्यात् किया मानसवत्" ३।३।४५ इति सूत्रे अधिकरण रचनायो दोष । तत्रैव माध्यमाथ्ये "विधैव तु निरिणात्" ३।३।४७ इति स्त्रे अधिकरणम्य रचनायो दोष । ___ तत्रैव मावमाप्ये "श्रुत्यादिवलीत्वाध न याध" ३३१४९ इति स्ने मधिकरणस रचनायो दोप । तत्रैव माचमाप्ये "अनुन्धादिभ्य प्रज्ञान्तरध्यक्त्वपद् दृष्टश्च तदुकम्" '३।३।५० इति सूठो अधिकरण रचनायो दोष । - __तत्रैव माध्वमान्ये “न सामान्यानुपयुक्न हि पनि" ३२५१ इति सूत्रे अधिकरणस्य रचनाया दोप ।।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy