________________
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः )
विंशम् अक्षरध्यधिकरणम् अत्र “अक्षर धिया त्वरोधः सामान्यतभावाभ्यामोपसदवत् तदुक्तम्" ३।३।३३ (३९२) इति सूत्रस्य "अक्षरधियाम्” इति पदात् अस्य “अक्षरध्यधिकरण' नाम । तत्र माबमाप्य-भिन्ने सर्वेषु भाप्येषु अत्र अधिकरण रचितम् । माध्वमते एतत् सूत्र तदीय-विंशाधिकरणस्य सूत्रद्वयमध्ये द्वितीयं सूत्रम् । येषु भाप्येषु अधिकरणं रचित तत्र शंकर-मारकर-भाप्ययो. एक सूत्रं गृहीतम्, रामानुज-निवार्क-श्रीकण्ट-श्रीपति-वल्लभ-भाव्येषु सूत्रद्वयं गृहीतम् । एवं च शकर-भास्करयो भाप्ययोः विशाधिकरणम्, रामानुज-श्रीपति-भाप्ययो. चतुर्दशाधिकरणम्, निश्वार्क-भाप्ये त्रयोदशाधिकरणम्, श्रीव एट-भाष्ये विगाधिकरणम् । वल्लभभाप्ये एकादगाधिकरणम् ।। ___ तत्र “अवरोध” “तदुक्तम्” इति प्रथमान्तपदद्यात् अस्य अधिकरणाम्भकत्वं युक्तमेव । चतुर्थसामान्यनियमात् । तु-श०दस्य पूर्वपक्षीय-शंकानिरासकत्वात् न तत्र वाधकत्यम; अटादशविशेषनियमात् । तथा सति माध्वभाष्ये अधिकरणस्य अनारमात् दोष: कल्पनीय । परसूत्रे अधिकरणारम्भात् अत्रैव अधिकरणसमाति. कल्पयितुं शक्यते ।
एकविंशम् इयदधिकरणम् अत्र “इयदामनन त्” ३।३।३४ (३९३) इति सूत्रस्य "इयत्” इति पदात् अस्य "इयदधिकरण” नाम । तत्र शकर-भास्कर-भाष्यद्वये एकविंशाधिकरणे एतद्धि एकमेव सूत्रम् । माध्वभाष्ये एकविंशाधिकरणस्य सूत्रद्वयमध्ये एतच्च प्रथम सूत्रम् । तेन शंकर-भास्कर-मानभाष्येषु एतेन सूत्रेण अधिकरणम् आरब्धम् । अवशिष्टभाप्येषु तन्न कृतम् । तत्र रामानुजश्रीपति-भाष्ययो. एतत् सूत्रं तदीय-चतुर्दशाधिकरणस्य सूत्रद्वयमध्ये द्वितीयं सूत्रम् । निम्बार्कभाष्ये तदीय-त्रयोदशाधिकरणस्य सूत्रद्वयमध्ये द्वितीयं सूत्रम् । श्रीकण्ठभाष्ये तदीय-विशाधिकरणस्य सूत्रद्वयमध्ये एतच्च द्वितीयं सूत्रम् । वल्लभभाष्ये तदीयकादशाधिकरणस्य सूत्रद्वममध्ये द्वितीय सूत्रम् । ___अत्र “इयत्” इति प्रथमान्तपदात अधिकरणारम्भः संगत, चतुर्थसामान्यनियमात् । रा नि-श्री-श्री५-व-भाष्येषु नियमम् एतम् अननुसृत्य अधिकरणस्य अरचनाया दोषः। परसूत्रे अधिकसम्मत्या अधिकरणस्य अ.रम्भात् अत्रैव अधिकरणसमाप्तिः संगच्छते ।
द्वाविंशम् अन्तराधिकरणम् अत्र “अन्तरा भूतत्रामवत् स्वात्मन.” ३।३।३५ (३९४) इति सूत्रस्य "अन्तरा" इति पदात् अस्य "अन्तराधिकरण” नाम । शङ्कर-मध्व-वल्लभ-भाष्यभिन्नेषु सर्वत्र एतत् सूत्रं परवर्तिसूत्रेण सह एकीकृत्य पठितम् । एवं च शंकरभाष्ये सूत्रद्वयेण एतदधिकरणं रचितम्, भास्करमाप्ये तु तथामिलितेन एकेन सूत्रेण । रामानुज-माप्ये तथामिलितसूत्रत्रयेण, निवार्कभाष्ये तथैव सूत्रद्वयेन, माध्वभाप्ये अत्र अधिकरणं न रचितम् तत्र तदीयैकविंशाधि