SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये दितीयपाद -सप्तम पराधिकरणम १३९ पास सूत्राणि, तस्य च इदं सप्तमम् भधिकरणम, तथा श्रीपतिमाप्ये पच्च सूत्राणि, तस्य तु एतत् ममम् अधिकरणम् । तानि च सप्त सूत्राणि"परमत सेतूमानस मेदस्य५ ।५ । "पपत्तेध' ३३५ (३५३) देशभ्य" १२१३१ (३४९)/६। "तथान्यप्रतिबंधात्" ।२।३६ (३५४) • ! "सामान्यात् तु” ३३२ (३५०) ७ । “अनेन सर्वगत'-मायाम३ । “बुद्धधर्म पा-पत्” २१३३ (१५१)। शमादिभ्य" ३२।३७ (३५५) ४ । “रधानपिरोपात प्रकाशदिवत्" २३५ (३५२)। अत्र (१) “परमत सेतू-मानस मन्यमेव्यपदेशेन" १२३१ (३४०) इत्यत्र "परम्" इति प्रथमा-तपदान् अम्य अधिकरणाम सगतमेय, चतुर्थ-सामान्य-नियमात्, सपाम् ऐफमत्यं च । “अत" शलस्य अन हेतुपाचरयामापान न मामाक्षत्प, सप्तम-विशेष नियमात् ।। (२) 'सामान्यात् तु" २३२ (३५०) इत्यत्र प्रथमान्तपदामावात् नास्य अधिफरणा मनम् चतुर्धमामान्यनियमाता तु सवस्य पूर्वपशव्यापकत्वात् नाधिकरणाम न्यम्। अष्टाद-विरोपनियमात् । माचमाप्ये "तत्स्थले “दर्शनात्" इति सूत्र पट्यते । (३) 'बुद्धधर्य पावत्" ३।२।३३ (३५१) इस्यत्र “बुद्धधर्य" इति प्रथमा-तपदसत्त्वेऽपि मर्थत साकासत्वविधानात् नास्य अधिकरणार ममत्वम् । चतुर्य-सामान्य-पष्ठ विशेष-नियमाभ्याम् । (१) "स्मानविशेषात् प्रकाशादिवत्" श२।३४ (३५२) इत्यत्र "प्रकाशदिवत्" इति पात् प्रथमान्तपदम्य ध्याहव्यत्वेऽपि अर्थत साकाक्षत्वात् नास्य अधिकरणारम्मकत्वम्, चतुर्थ-सामा-म-पष्ठविरोध-नियमाभ्याम् । मापमाप्ये अधिकरणार मात् तस्य योप । तन्मते एतव दशापिकरणय सूत्रद्वयमध्ये प्रथमं सूत्रम् | भास्करमाप्ये नैतत् सूत्रं पश्यते । (५) "उपपसेध३।२।३५ (३५३) इत्यत्र प्रथमान्तपदामानात् नास्य अधिकरणा रमकपम्, 'मतुर्यसामान्यनियमात् । च कदापि निषेध, पष्ठ विशपनियमात् । (६) “तधान्यमतिपेयात्" ३२२३६ (३५४) इत्यत्र प्रयमा-तपदामापात् नास्य अधि करणामत्वम् चतुर्थसामान्यनियमात् । मध्य-श्रीकण्ठ-श्रीपति-माप्येषु तत्करणात् दोप । माध्यमाप्ये एतमि तदीयाटमाधिकरणस्य एकमेव सूत्रम् । श्रीकण्ठमाप्ये तदीयाटमाविकरणस्य पत्रद्वयमध्ये प्रथम सूत्रम्, तथा श्रीपतिमाप्ये तदीयनपमाधिकरणस्प सूत्रस्यमध्ये एतसु प्रथम सूत्रम् । (७) "अनेन सर्वगनत्यमायाम रावादिभ्य" २२॥३७ (३५५) इत्यत्र "सर्वगतत्वम्" । इति प्रथमान्तपदसत्वेऽपि “मनेन" इति पदेन साफासत्वविधानात् नास्य अधिकरणार मकल्पम् । चतुर्यसामान्यनियमात् समविरोपनियमाच । परसूत्रे अधिकसमित्या अधिकरणार मात्
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy