SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये प्रथमपाद - नवमपादोपसहार' १२९ तत्रेय मात्रमाप्ये अश्रुतत्वानिति चेनेष्टादिकारिर्णा प्रतीते" इति ३।११६ सूत्रे अघि करणस्य रचनय दोष । तत्रेव मान्यमाप्ये “भाक्तं यानात्मविश्वात् तथाहि दर्शयति" इति ३१७ सूत्रे अघि करणम्य रचन यो दोष । ३१ अधिकरण माध्यमाज्ये "चरणादिति चेनोपलक्षणार्थेति कार्णाजिनि " इति (११९ सूत्रे अधिकरणम्य रचनाय शेप | ३|११३ अधिफरणे मामाप्ये " अपि च सप्त" इति ३|१|१५ सूत्रे अधि करणम्य रचनायो दोष | तत्रैव मा प्रभाप्ये "तनापि च तद्व्यापारादविरोध " इति ३|१|१६ सूत्रे अघिकरणस्य रचनाय दोप 1 तत्रैव मध्यममाप्ययो 'विद्याकर्मजोरिति तु मकृतत्वात्” इति ३|१|१७ सूत्रे अधिकरणम्य रचनायो दोप तत्रच माध्यमाज्ये "न तृतीये तथोपलम्यते" इति ३११ ११८ सूत्रे अधिकरणस्य रचनाय दोष । तंत्रे ममाप्ये" तृतीयदानावरोध संशो मस्य" इति ३।१।२१ सूत्रे अधिकरणस्य रचना ढोप । ३१११४ अधि+रणे वल्लभ माप्ये 'तत्सामान्यापतिरुपपते" इति ३३११२२ सूत्रे अधिकरस्प अरचनाय दोष 1 ३०१५ अधिकरणे मध्य यल्लभ-माप्ययो "नातिचिरेण विरोपात्” इति ३।१।२३ सूत्रे अधिकरणस्य अरचनायां दोप । श१२६ मधिकरणे निम्बार्कमान्ये "अन्याधिष्ठितेनु पूर्ववदमिलापत्" इति ३|१|२४ सूत्रे अधिकरणस्य अरचनाय दोप । ३|१|६ अधिकरणे मन्य-लम-माप्ययो 'रेत सिग्योगोऽय' इति ३२।१।२६ सूत्रे अघिकरणयस्य रचनाय! दोप 1 तत्रैव "योने शरीरम्” इति श २७ सूत्रे मध्यमाज्ये अधिकरणस्य रचनाय दोष । एवं च पादेऽस्मिन् माप्या दोपसमाहारे कृते दृश्यते अधिकरणस्य रचनायो भाप्यनाम माध्यमाध्ये निम्बार्कमाप्ये વણમમાબ્વે १७ १ दोप १ - २ दोषी अधिकरणस्य रचनाम १३ दोपा - " ० - "
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy