SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याय समालोचनम् - ११९ "विपर्ययेण तु क्रमोऽन पपचते च" इति २।३।१२ सभे रा नि-माप्ययो अघि रणस्य मरचनायो दोप "अन्तरा विज्ञानमनसी झमेण तालिंगादिति माविशेषात्” इति २।३।१५ सो __रा नि-श्री-मा-पेषु अपिरिणस्य अपनाया ठोप "चरा १९८यपात्रयस्तु ग्यात् तद्यपटगो माक्ततापमादित्वात्" इति २।३।१६ सूत्रे रा-म-व-माप्येषु अधिकरणम्य अपनाया दोष 'नात्माश्रुतनित्ययाध ताम्य" ३॥१७ सूत्रे "निम्पामाप्यस्य अधिकरणस्य मरचनाया दोप 'युक्तच' इति मनमायानुमारण २।३।१० सूत्रे भ-मा-ये अधिकरणरचनायर्या दोष ".*न्तिगत्यागतानाम्' इति ।३।१० सूत्रे रा-म-माप्ययो अधिकरणस्य मरचनायो टोप - "व्यतिरको गन्धवत्" इति ३२६ सूत्रे मध्वमाप्ये अधिकरणस्य रचनायी टोप १ "पृथगुपटेान्" इति ।३।२८ सूत्रे मध्यभाये अधिकरणस्य सपनाया दोप "त-गुणसारत्वा तु प्यपदेस पाजत" इति २।३।२० सूत्रे नाममाप्ये' __ अधिरणरचनाया टोप "याय-1 ममादित्याय न गोपन्तदर्शनात्" ।३।३० मूत्रे मध्वमाप्ये अधि फरणम्य रचनायो दोप 'पुस्पानियत् तस्य सतोऽमिष्यनियोगात्" ।३।३१ सूत्रे मनमाप्ये अघि - फरणस्य रचनाया ढोप “यथा च तमोमयथा" २।३।४० सूत्रे रा-नि-म-श्री-श्रीप ध-माप्येषु अधिकरणस्य मरचनाया सोप परात् तु तच्छुते” २।३।४१ सूत्रे मम्ममाप्ये अधिकरणस्य अरचनायो दोप १ “तपयलापक्षस्तु विहितप्रतिपिहावयादिम्य" इति २१३१४२ सूत्रे निवा माप्ये अधिकरणस्य रचनाय दोप ' “मानियमात्" इति २।३५१ सूत्र मध्यमाप्ये अधिकरणस्य रचनाया दोष - १ “तत् पाकश्रुतेध" इति २१४३ इति २१४१३ सूत्रे मध्वमाप्ने अधिकरणम् रचनाया दोष . "तत् पूर्वकल्या पाच" २।४४ सूत्रे मध्वमाप्ये अधिकरणम्य रचनाया दोप- १ "सप्त गतविपितत्वाच” इति २।४५ सूत्रे बलममाप्ये अधिकरणस्य अरचनाया दोप १
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy