SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 3 - ० ० __-दितीयाध्याय चतुर्यपाद:-अमपादोपसंहार ११३ तव श्रीकण्ठमाय "तस्य च निपात्" इति २।४।१६ सम्र अधिकरणस्य रच नायां ठोष । २।४।८ अधिकरणे निमार्कमाप्य "त इन्द्रियाणि तद्यपदेशदन्यत्र श्रेष्ठात्" इति २।११७ सूत्रे मधिकरणस्य अरचनार्या टोप । २।४९ अधिकरणे मध्व-बल्लम-माप्ययो “मासादि भीमं ययाशयमितरयोम" इति ११४१११ सूत्रे अधिकरमस्य रचनायो दोप । "एवं च पादे अस्मिन् मायाणा दोपसमाहारे कुते श्यते-- માખ્યનામ બધિરપસ્ય મનાયો બષિરપ (વનાયી मापमाप्ये १ दोष पसममाप्ये । । ३ दोपा रामानुजमाप्ये १ दोप " श्रीपतिमाष्य २ दोषी . " निम्बार्कमाप्ये ३ दोपा શ્રીબ્દમાળે २ दोपी १ दोप इति वक्त सक्यते । तथा च पादे मस्मिन् शङ्कर-भास्कर-माप्ययो दोपामाव हस्पते । इदानी नम्यम् (३) काय भुवय कम सौ उपजीव्यत्वेन गृहीता । मयमाधिकरणे- । । 'तया प्राणा” २।४।१ इति सूत्रे 'तस्माआयते प्राणो मन” (मु १३) -- -- -- " मो पाव तेड मसदासीत्" (1) - “तत् माक भूतेम" २४४३ इति सूत्रे "एतस्माजायते प्राणो मन" (मु २१।३ ) तपूर्वकत्वाद् वाच” २।४॥ इति सूत्रे "तत् तेजोऽवजत" (छा ६।२।३) "अनमय हि सोम्य मन आपोमय माणस्तै चमयी वाक्” (छा ६।५१५) - द्वितीयाविकरणे-- - "सप्र गतविशषितत्वाध" २।४५ इति सूत्रे “सप्त पाणां प्रभवन्ति तस्मात्” (मु २।१।८) - “सप्त वे शीर्षण्या प्राणा" (1)- - "सावयस्तु स्मितेऽतो नवम्” ११६ इति सूत्रे "हस्ती व ग्रह" (वृ ।।८), ' पाणमन्तझामन्त सर्वे प्राणा भनुत्कामन्ति" ( ), “स योप चाप “पुरुप” ( ११), "दशमे पुरुष पाणा आत्मेकादेशस्ते यदा अस्मात् शरीरात __मयाद सतनामन्ति अभ रोश्यन्ति" (T ३।९।४)।। 1 -~
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy