________________
दितीयाध्याय चतुर्थपाद -वितीय सप्तगत्यधिकरणम् १०७ 01 Edlयस्तु स्थितेऽतो नवम्" २।५।६ (२७५ )
अत्र ( १ ) "सप्त गतविशेषित पाच" २।४।५ (२७४) इति सूत्रे “सप्त" इति प्रय मान्तपान अस्य अधिकरणाम नियमानुगतमेव । चतुर्भमामान्यनियमात् । चकारात् अध्याइतम्य प्रयमा-तपस्यापि तथा पापितम् । पपिरोपनियमात् । गाउममाप्ये अनेन अधिकरणम्य रचनायो दोप । 'पारस्य हेतुसमुचायकत्वेन म पापकत्वमा। तत्र श्रीपति माप्ये परसूत्रस्य एततोगत हसते । तन्न युक्तं । तु शब्देन हेतो पृथक्त्वविधानात् । पतुर्यविपिनियमान।
(२) 'हस्तायतु म्यितेऽतो नवम्" २१४६ (-७५) इत्यत्र हस्तादय" इति प्रयमा तपात् मम्य अपिरणार मकव सभ्यते, चतुर्धसामान्यनियमात, तथापि सकोचार्य अथवा अनिवार्यकम्य तु सरस्य योगात् तन संगच्छते, नमविरोपनियमात् । अत मछम भाप्ये भत्र अधिकरणार मात दाप । श्रीपतिमाप्ये एततद्धयम् एकीय एकमेव अधिकरण
तम् । तेन तम्य सूत्रसूर्यफफरपजन्य दोप, अफिसमतेरमापात्, चतुर्षविरोपनियमाघ । न तु अधिरणरचनाऽरचनाजन्योपापरि ।
तीय प्राणाणुत्वाधिकरण । अत्र "यश्च' 0181७ (२७६) इति सूत्रस्य अणु-पदात् ततध अस्य प्रतिपायानुसारेण अभ्य 'प्राणाणुत्वाधिकरणम्" नाम । तत्र शहर-भास्कर-नभ्या-मन-श्रीक५४-वलममाप्येषु पतेन एफेन स्वेण पत्तदधिकरण रचितम् । रामानुज-श्रीपतिमाप्यमो तु सूत्रद्वयं गृहीत ।
भत्र 'मण" इति प्रथमा-तपदम्य सत्पात् अत्र अधिकरणार म संगत । चकार योगात् नाम्य तत्र पायक किञ्चित, यत अत्र विवयमेव सूच्यते । चतुर्थविशेषनियमात, योद-शविरोपनियमाघ । परस्त्रे अधिकसम्मत्या अधिकरणामात् अत्रैव अधिकरणसमावि ।
चतुर्थ प्राणयेष्ठमाधिकरणम् अत्र “श्रेष्ठश्च" २।४।८ (२७७) इति सूत्रस्य श्रेप-यात् ततम तात्पर्मानुरोपात् अम्य 'माणनेप्ट्याधिकरण" नाम । तत्र शार-मास्कर-माप्मयो एतेन एकन सूत्रे एतद धिकरण रचितम् । रामानुज-ओपति-माप्पयो तदीयतृतीयाधिकरणस्य एतद्धि अन्तिम सूत्रम् । तत्र न मनेन अधिकरणम् आर०पम् । शारर-भास्कर भावयवत् निम्मा मध्व-श्रीक-पलम भपये तु मधिकरणम् आर०पम् । तथापि निम्ममाप्ये ५तदि तदीयतुमाधिकरणस्य पत्सु स्त्रेषु प्रथम सत्रम् । माध्वभाप्ये सदीयापिकरणस्य सूत्रयमध्ये प्रथम सूत्रम् । श्रीकण्ठमाप्ये तदीयचतुर्माधिकरणस्य पचमु सूत्रेषु प्रथम सूत्रम् । वल्लभमाप्ये तदीपचतुर्माधिकरणस्म सूत्रनयम-ये प्रथम सूत्र मवति । शकर मास्कर-निम्बार्क-श्रीक-बलम-माप्येषु एतच तुर्भा विकरणम् ।