SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ १०५ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः । "स्वान्द्रो मानाभ्यां च” २।३।२२ इति सूत्रे “एषोऽणुरात्मा" ( मु श१।९ ) “वाला' प्रशतभागस्य” (श्वे ५।८) । "अवस्थितिवैशेप्यादिति चेन्नाभ्युपगमाद् हृदि हि” २।३।२४ इति सूत्रे "हृयन्तज्योति" (वृ. ४।३१७ ) . . . . . . . • तथा च दर्शयति" -२१३।२७ इति सूत्रे "आलोमभ्य आनखाग्रेभ्यः” ( छा. ८।८।१ ) "पृथगुपदेशात्” २।३।२८ इति सूत्रे "प्रज्ञया' शरीर समारुह्य" (कौ ३६ ) "यावदात्ममावित्वाच्च न दोषस्तदर्शनात्” २।३।३० इति सूत्रे “स समानः 'सन्नुभौ लोकावनुसञ्चरति" (. वृ.८३१७) , . . . “नित्योपलब्धेनुपलब्ध्यिप्रसगोऽन्यतरनियमो पान्यथा" २।३।३२ इति सूत्र “काम. . संकल्प" ( वृ. ११५३) चतुर्दशाधिकरण . . . . . , , , . , . , , "विहारोपदेशात" २।३।३४ इति सूत्रे "स्वे शरीरे यथाकाम परिवति' (वृ: २।१।१८) "उपादानात्” २।३।३५ इति सूत्रे "प्राणानां विज्ञानेन विज्ञानमादाय" (: २।१।१७.) "व्यपदेशाच क्रियाया न चेन्निर्देशविपर्यय." २।३।३६ इति सूत्रे “विज्ञानं यज तनुते" (तै २।५।१) . .. .. . . "समाध्यभावाच” २।३।३९, इति सूत्र "आत्मा वा अरे द्रष्टव्य." ( वृ. २।४।५) पञ्चदशाधिकरणे- . . . . . . "यथा च तक्षोभयथा" २।३।४० इति सूत्रे "असङ्गो ह्ययं पुरुषः” (वृ ४३१५ ) પગાધિરણે "परा. तु तच्छुते” २।३।४१ इति सूत्रे “एष वेवासाधु कर्म कास्यति" (को. ३८) , "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावयादिभ्य" २।३।४२ इति सूत्रे "ज्योतिष्ठोमेन यजेत" ( तै ब्रा 2 ) "ब्राह्मणो न हन्तव्य" (श्रुति. १) । सप्तदशाधिकरणे ."अंशी नानाव्यपदशादन्यथा चापि दाशक्तिवादित्वमधीयत एके” २।३।४३ इति सूत्र "तत्त्वमसि" ( छा. ६८१७ ) “य आत्मनि तिछन्” ( वृ. माध्य ) "ब्रह्म दाशा ब्रह्म दासा प्रवेमे कितवा." ( श्रुति: १) .. “मन्त्रवर्णाच". २१३४४ इति सूत्रे "पादोऽस्य विश्वा भूतानि” ( छा. ३।१२।६ ) .: "अपि च स्मर्यते” २।३।४५ इति सूत्रे “ममैवाशो जीवलोके जीवभूत. सनातन" (गी.१५/७) "स्मरन्ति च” २।३।४७-४ति सूत्रे-“तत्र य परमात्मा हि स नित्यो निर्गुण स्मृत । - न लिप्यते फलश्चापि पनपत्रमिवा मसा" ( महा भा १२।३४३।१५ )
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy