SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ १०० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः ) पदसत्त्वेऽपि अस्य साकाक्षार्थकत्वात् नात्र अधिकरणारम्भ करणीय । सप्तमविशेषनियमात् । चकारयोगात् अपि नास्य अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् प५विशेषनियमाच्च । ; ( ११ ) " प्रकाशादिति चेन्नान्तर्भावात् " २२३|५३ ( २६९ ) इत्यत्र प्रथमान्तपढ़ाभावात् तथैव "इति चेत्” इति पदसत्त्वात् नान्य अधिकरणारम्मकत्वम् । चतुर्थसामान्यनियमान पञ्चमविशेषनियमाच्च । सर्वसम्मत्या पादशेपाच अव अधिकरणसमाप्तिश्च सगतैव । एवं च अत्र केवल भाध्वभाप्यस्य अधिकरणरचनायां दोष एक एव । सप्तमपादोपसहार इदानी द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पाढे अधिकरणरचनाया ( १ ) ऋति कीदृशाश्च नियमा अल सङ्कलिता. ( २ ) कति च दोषा. कस्य भाप्यस्य कथ संवृत्ता ( ३ ) काश्च श्रुतयः कैश्च सुत्रैः उपजीव्यत्वेन गृहीता (४) उपजीव्यश्रुतिश्लेन कीदृशी च पाडसगति भवितुम उचिता इति । एते च चत्त्वारो विषया. अधस्तात् क्रमेण प्रदर्शनीया । तत्र प्रथम तावत् ( १ ) कवि कीदृशाथ नियमाः अत्र सकलिताः । अत्र नियमद्वयमेव अतिरिक्त सङ्कलितम्, यथा अष्टादश नियम “प्रथमान्तपदात् पर यदि पञ्चम्यन्तपदसत्त्व तत परं यदि "इतिचेन्न” इति पढ, तदा अधिकरणारम्भ समुचित. "व" । एतदर्थम् "अन्तरा विज्ञानमनसी" इत्यादि २/३/१५ सूत्रं द्रष्टव्यम् | ऊनविंश. नियम " उक्तपूर्वपक्ष प्रथमान्तपदेन सह निषेधार्थक - तु शब्दम्य न अधिकरणस्य आरम्भकत्वम्” । एतदर्थ " तद्गुणसारत्वात्" इत्यादि २३ २९ सूत्रं द्रष्टव्यम् इति । इदानीं द्रष्टव्यम् ( २ ) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ताः तत्र २३२ अधिकरणे रा-नि-माप्ये "एतेन मातरिश्वा व्याख्याता " इति २२३३८ सूत्रे अधिकरणस्य अरचनाया दोष | २।३।३ अधिकरणे रा-नि-श्रीप - भाप्येषु " असम्भवस्तु सतोऽनुपपत्ते." इति २२४१९ सूत्रे अधिकणस्य अरचनाया दोष. । -- २।३।४ अधिकरणे निम्बार्क - माप्ये " तेजोऽतस्तथा ह्याह" इति २२३|१० सूत्रे अधिकरस्य अरेचनाया दोष. । ५ अधिकरणे रा-नि-श्री- भाष्येषु " आप " इति २/३/११ सूत्रे अधिकरणम्य अरचनाया दोष |
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy