________________
व्यासम्मत--ब्रह्मसूत्र भाष्यनिर्णय ( यः पादः) ___ तस्य निदापत्वमेव वक्तव्यम् । “युक्तियुक्तमुपादेयं वचनं चालकादपि” इति प्रसिद्धः । परसूत्रे अधिकसम्मत्या अधिकरणामात् अत्रैव अधिकरणसमाप्तिरिति । एवं च अत्र रा-नि-म-श्री श्रीप-व-माप्येषु अधिकरणस्य अरचनाया दोषः ।
पोड़शं परायात्ताधिकरणम् । अत्र “परात् तु तच्छते” २।३।४१ (२५७) सूत्रस्य “परात्" इति पदात् अस्थ "परायत्ताधिकरण” नाम 1 तत्र निम्बार्क-मध्यभाप्य-भिन्ने मान्येषु सूत्रद्वयं गृहीतम् । निम्बार्क भाग्ये अनेन एकेनैव सूत्रेण एतदधिकरण रचितम् । माध्वभाष्ये तु तदीयसप्तदशाधिकरणस्य दानु सूत्रपु एतत् नवमं सूत्रमा तच्च सूत्रद्वयं
(१) "परात् तु तच्छुते.” २।३४१ ( २५७ ) (२) "कृत प्रयत्नापेक्षस्तु विहितप्रतिषिद्धावयादिभ्यः" २।३।४३ ( २५८ )
अत्र परात् तु "तच्छुते" ।।३।४१ ( 8५९ ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वं, तथापि तत् तु समन्वयात इति सूत्रवत् तु शब्दस्य अनुक्तपूर्वपक्षप्यावृत्त्यर्थं कन्या प्रकृतं "जीवकर्तृत्वादि" इति एकं पदम् अनुसञ्जनीयम् प्रतियोगिजानं विना निषेधस्य अनुपपत्ते । तेन भावभाष्ये अत्र अधिकरणस्य अनारम्भात् तस्यैव दोपः करप्यते । पञ्चमसामान्य नियमात् तथाअष्टादशविशेषनियमात् ।
(२) "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावयादिभ्यः" २।३।४२ ( २५८ ) इत्यत्र "तप्रयत्नापेक्ष" इति प्रथमा-तपसत्वेऽपि पूर्वपक्षव्यावर्तक-तु-शब्दयोगादपि उक्तपूर्वपक्षत्वात् अधिकरणाम प्रतिषि-यते । चतुर्थसामान्यनियमात् अष्टादशविशेषनियमाच । नवमविशेषनियमोऽपि B४०१ । निम्बार्कभाप्ये अत्र अधिकरणामात् तस्यैव दो५ । परसूत्रे सर्वत्र अनिमारम्भान अत्रैव अधिकरणसमाप्ति सन्त । एव च अस्मिन् अधिकरणे मावभाप्यस्य निकाय अपनाया एक दोष, निम्बार्कमाप्ये अधिकरणस्य रचनायाम् एक दोप. ।
सप्तदशम् अंशाधिकरणम् ।