SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ द्वितीया-पाये दितीयपाद - तृतीय परमाणुजगदकारणत्वाधिकरणम् ७५ अवतु न तथा किमपि सत्यते । अत सूनाक्षरमात एव एतत "महन्दीवत्" इत्पादिसूत्र न परपक्षम्पपरम् इति स्पटम् । सूत्रकाम्यय अयमेव अभिप्राय इति गम्यते । रामानुजभाप्पेऽपि अत्र पादर्भगति भन्पिता अपि अस्मिन पादान्तिममा पादमगति लपिता एय इति इत्यते । यत उत्पत्त्यधिकरण तत्र पास रात्र मत स्थापन कृतम् । परमत खण्डनपादे एतत् तु नय युक्तं भवति । मायेण सर्व भाप्यकार एतेन पाश्चरामतम्य शामितस्य वा दुसरा मण्डित पय । अत रामानुजमतपपपातिनाम् अत्र एतदर्थ शरमतदूपर्ण न सोमनम् इति । ततरच पतनस्त्रम्य रममत-पायाने या पुनरुक्तिोपापति प्रदर्शिता, "न विलक्षणत्वादि सूत्रण तथोक्त, सा अपि न संगता, यत तत्र नवरोपिकमतम् मवन्य जगत चेतन कारणत्वे वाधा उपरथापिता, फार्य फारण-समातीय गुणोतपाद शेषिक स्वीक्रियते, तदनुमारण वरोपिकमतपण्डनात पार जगत चतनयोत्पादकरवाका पारणाय "पिरिमह" सूत्रम्प प्रपञ्चरूपाण्तमत्रम्म अवतारणा अमेय आपकी। आदी मा मरक्षणं तत पराकमणम् इति न्मापात् । अत रामानुमान याम्मान न अब ममर्थयितु शक्यते-दत्येवं मन्यते । तेन अत्र सप्तमि सूत्र अधिकरणद्वयरचनमय संगत भवति । तृतीय परमाणुजगदकारणत्वाधिकरणम् ।। भत्र सूत्रपदानुमारेण नास्य अधिकरणस्म नाम ! यत सूत्रम् अत्र “उमपयापि न कर्मा तस्तदमाप" इति । किन्तु अधिकरणमतिपायानुसारेण अन्य नामकरण जातम्, यथा १।१।११ मतदनाधिकरणं, १।३।९ अपनदायिकरण, ११४१६ पालाक्यधिकरणम् इति । अत्र शकर-मास्करमीपति-माप्येषु पर स्त्राणि गृहीतानि, रामानुज निम्बार्फ-मध्य-श्रीकण्ठ-वल्लभ-भाव्येषु पूर्वोक्त महदी-स्त्रेण सह सप्त मूत्राणि गृहीतानि । तेन तेपो मते एतानि पट सूत्राणि महदीर्वाधिकरणान्तर्गतानि एव भवन्ति । नारादीना प्रयाणा मते तु पृयाधिकरणम् इति । तानि च पट सूनागि यथा-- १ “उभयपापि न मातस्तदभाव" | ४ । 'पादिमत्त्वाच विपर्ययो दर्शन" । २।१२ (१८३) २।२।१५ ( १८६) ६ “समायामुपगमाच साम्पादनश्यिते" ५। “उमयमा च दोपात्" २२२११६ (१८७) १३ (१८४) ६ । “अपरिमहापात्यन्तमनपेक्षा” २।२।१७ २। “नियमेव च मापात" २।२।१५ (१८५) (१८८) ____ अत्र (१) उमयापि न कम्मतिस्तदमाव" ११३१२ ( १८३ ) इति सूत्रे कर्म" तथा "तदमा५"" इति प्रथमान्तपद पसत्पात् चतुर्थसामान्यनियमात् अधिकरणाम संगत एव । विषयान्तरान् तथा अपि-शनात् । पठविशेपनियमेन नास्य वाघ । मापशविशेष नियमात् । रा-म-नि-धी-व इति परमु भाप्येषु पतत् सूत्रं पूर्वाधिकरणान्तर्गत कृतम्, नात्र
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy