SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये प्रथमपाद - पश्चमपादसमालोचनम् - त्रयोदश सर्वधर्मोपपस्यधिकरणम् 1 अत्र "सर्वधर्मोपपते" रा१।३७ (१७१ ) इति सूत्रस्य 'सर्वषामोपपति" प्रदात् अभ्य ' सर्वयम्र्मोपपत्त्यधिकरण" नाम । अत्र शाङ्करें-मास्कर-माध्य - श्रीपति माप्येषु अनेन एकेन सूत्रेण एतद् अधिकरण रचितम् । रामानुज निम्बार्क-श्रीकण्ठ-पलम माप्येषु अस्य पूर्वाधिकरणान्तर्गतत्वाच नात्र अधिकरण रचितम् । ६५ 1 अत्र प्रयमान्तपदाभावात् नास्य अधिकरणारग्मकरच युक्तम् । चतुर्यसामान्यनियमात् । तस्य अध्याहारे कृतेऽपि चकारयोगात् पठविशेषनियमेन तस्य वाधा भवति । तेन श-मा म श्रीप-माप्याणां दोपेन भवितव्यम् । तथापि यद्यपि अत्र सूत्रार्थ अपि अवलम्ब्येत तदा तेर्पा समर्थनं कर्त्तुं शक्यते । किश्च यत पूर्व सूत्रम् "उपपद्यते चापि उपलग्ब्येते घ” इति, तत्र “चकार " तत “अर्पि” शब्द, तत समुचयार्थक "चकार " - एवं पदयं दृश्यते, अत एतेन वकल्यपरिसमाप्ति सूच्यते । यत लोके त्रिकृत्यवर्णन चक्कष्यसमाप्तिसुचकम् इति प्रसिद्धम् । अत पूर्व - सूत्रे एव अधिकरणसमाप्ति फल्प्यते । अत पोडयविशेषनियमात् अधिकरणारम्भ युक्त' | ततश्च सूत्रार्थावलम्बने वृत्ते “सर्वधर्म" इति पदेन मागुतविचाराणाम् उपसंहार अत्र भिन्यते इत्यपि बुध्यते । तेन उपसंहाररूप पृथग्विपयस्य सूचनात् अत्र पृथगधिकरणं भवितुं उचितम् । एवं अत्र एक नियमोपि भवितुम् अर्हति । स च यथा "यत्र हेतुत्रयं चकारादिपदेन समाहियते तत्र अधिकरणसमाप्तिकरूपनम् उचितम् ।" इति षोडश विशेपनियम तथा सति अत्र रा-नि-श्री-य-माप्याणि अधिकरणस्य अरचनायो दोपप्रस्तानि भवन्ति । વજ્રમપાટ્સમાજ઼ોવનમ્ । इदानी द्रष्टयम् मनेन निबन्धेन अस्मिन् पादे अधिकरणरचनायो — ( १ ) कति कोहसाथ नियमा अत्र सङ्कलिता ( २ ) कति दोपा कस्य माप्यस्य कथं संवृता ( ३ ) काश्च श्रुतय के सूत्रै उपजीव्यत्वेन गृहीता (४) उपजीव्यश्रुतिबलेन कीडशी च पादसंगति इति । 1 एते चत्वार विषया अधस्तात् क्रमेण पूर्वपत् दर्शनीया । तत्र प्रथमं तावत् (१) कवि कीदृशात्र नियमाः अत्र सकलिताः 1 इति द्रष्टव्यम् । तथा सति अस्मिन् पाये अतिरिक्त यत् नियमश्रयं संकलितम् ते च नियमा यथाचतुर्दशनियम - "चेत्" " इति चेन" प्रमृतिशब्दसत्त्वेऽपि यत्र उत्तरमागे, निराकांक्ष-प्रथमान्तपदसत्त्वम् अथवा तादृक्षपदाध्याहारप्रयोजन, तंत्र अधिकरणारम्भ " युक्त ।" एतेव “मोक्त्रापसेर विभागश्चेत् स्यालोकक्त्” इति २।१।१३ ( १४७ ) सूर्य द्रष्टव्यम् । ६ 1 -
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy