SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये प्रथमपाद -एकादशम् प्रयोजनवचाधिकरणम् ६३ नास्य अधिफरणार मक्त्पम् । चतुर्यसामान्यनियमात्, पविकोपनियमाघ । परस्त्र भाप्यप्रयेण मगधिकरणार मात् मन अधिकरणसमासिकरपन न समुचितम् , माप्यपश्चकविरोधात् । तयापि पाचलसमतत्वात् न उपक्षनीयं तत् इति । फिंच पसूत्रे विषयान्तरसूचनात् तस्य પૃયરિણારત્વે સંતમેવ ! दशम सर्वोपेताधिकरणम् । अत्र "सरपिता च तदर्शनात्" २१३० (१६५ ) इति सूत्रस्य 'सपिता"-पवात् अस्प "सर्वोपेताधिकरण" नाम । अत्र शहर-मास्कर मायद्यमध्ये सूत्रद्वय गृहीतम् । पालम माप्ये तु अप्ट सूत्राणि गृहीतानि । रामानुन-निपार्क-माध्य-ची+पट-श्रीपतिमाप्येषु नात्र अधि फरणं रचितम् । अत्र एतत्सुत्रद्वय पूधिकरणान्तर्गतमेव इति हत्यते । तच सूत्रद्वयम् - (१) 'सपिता च तदर्शनात्' २।१।३० (१६४ ) (२) "विकरणत्वानेति चेत् तदुताम्' २।१।३१ (१६५) अत्र (१) स्वपिता च तदर्शनात्" २।१।३० ( १६५ ) इति सूत्रे "सपपिता" इति मयमा-तपदसत्त्वात् , चतुर्यसामान्यनियमात, अम्प अधिकरणार मकल युकम् | ५४विशेष नियमानुसारेण पारस्य तद्भाधान्येऽपि प्रयोदशपिरोपनियमात् तस्य निषेध । तेन रा, नि, म, श्री, श्रीप-माप्येषु अधिकरणस्य अनारमात् तेषामेव दुश्त्यम्, सत्याविरोधादपि नियमविरोस पापस्यात् । किंच पिस्यान्तरस्य सूचनात् अत्र अधिकरणाम सगच्छते एव । (२ ) "विकरणत्वानेति चेत् तदुकम्" २।१।३१ (१६५ ) इत्यत्र “तदुकम्" इति भयमा-तपदसत्त्वेऽपि चतुर्थसामान्यनियमात् अपिपरणार म संगत , तथापि “नति चेत्” इति पदम सत्तास् नास्य अधिकरणारम्मत्वम्, पञ्चमविरोपनियमात् । परसूत्रे अधिगत्या अधिकरणा मात् और अधिकरणसमाप्ति संगच्छते । श्रीपति-माप्ये तमा यल्लम-माप्ये नात्र अधिकरणसमाप्ति कृता । अत्र "तदुकम्" इति पदमपि अधिकरणसमातिापम् इत्यादि कल्पयित शक्यते । . एकादरा प्रयोजनवसाधिकरणम् । अत्र “न प्रयोजनबत्त्यात्" २।१।३२ (१६६ ) इति सूत्रस्य "प्रयोजनपक्ष" इति सव्वात् अस्य 'प्रयोजनवत्याधिकरण” नाम । अत्र शार-भास्कर-माध्व-श्रीकण्ठमाप्येषु सूत्रद्वयं गृहीतम्, રામાન-નિત્પા-માનદયે તુ પણ પૃહીતમ્ | શ્રીપતિ--મીયો અર ન બષિી रचितम् । तच्च सूत्रद्वयम् (१) “न प्रयोजनमा २।१।३२ (१६६ ) (२) " g लोपल्पम्” २।१।३३ (१६७ ) अत्र (१) “न प्रयोजनयत्वात् २।१।३२ (१६६ ) इति सूत्रे -प्रथमान्तपदामापात् मास्य अधिकरणार मकव युकम्, पसुर्यसामान्यनियमात् । तथापि पण्णा मायाणा तयारणात
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy