SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ द्वितीया याये प्रथमपाद -पशम मोक्त्रापश्यधिकरणम् (६) “न तु माताभावात्' २।१।९ (१४३ ) अत्र प्रथमान्तपदामापात् नास्थ अधिकरणार मकर संगतम्, चतुर्धसामान्यनियमात् । (७) "वपक्षदोपाच" २।१।१० (१४४ ) मत्रापि पूर्ववत् बोध्यव्यम्, चतुर्वसामान्य नियमात्, पवियोपनियमाच ।' (८)“तकापतितानादप्यन्ययानुमेयमिति चेद् एवमप्पनिमोक्षप्रसंग" २।१।११ (१४५) अत्र “अनिमोक्षमसग" इति मयमा-तपदसत्वेऽपि “इति चेत्”-पदयोगात् नास्प अधिकरणा "मकत्वम् युक्तम् । पञ्चमविश नियमात् । रामानुममाप्ये तथा श्रीकण्ठमान्ये च एतत्स्त्रं द्विषा विमक कृत श्यते, तन्न युक्तम्, अतिरिक्तविषयस्य असूचनात् । चतुर्मविशेषनियमचिन्तनीय । परसूत्रे प्रायेण सर्वसम्मत्या पृयगधिकरणामात् अत्रैव अधिकरणस्य समाप्ति समुचित । एवम् अत्र सारादीना मते कृतीयाधिकरण समासम् । माध्वमते परसूत्र चतुयाधिकरण समाधम् । श्रीकामतेन चतुर्याधिकरणं, तथा बल्लभमतेन पञ्चमाधिकरण समाप्तम् इति योदव्यम् । चतुर्य शिक्षापरिग्रहाधिकरणम् ।। अत्र "प्तेन शिधापरिमहा अपि प्याल्याता" २।१११२ (१४६ ) इति सूत्रस्य "शिष्ट परिमहा” इति पात् अस्म 'सिएपरिमहाविकरण" नाम । अत्र माबमाप्यमिनेषु सर्वेषु माप्येषु एतेन एकेनैव स्त्रण पतवधिकरण रचितम् । माध्ममाप्ये तु एतत् सूत्र चतुर्यापिकरणस्प पप्ठं तभा अन्तिम सूत्रम् । अत्र "शिष्टापरिमहा" तथा 'भ्याल्पाता इति प्रथमान्तपदयात् अस्य अधिकरणार कत्व संगतमेव, चतुर्यसामान्यनियमात् । परस्त्रे सर्व अधिकरणामात् अत्रैव अधिकरणसमातिय मुसंगता एव । तेन अत्र अधिकरणस्य अरमनाया माध्यमापस्यैव दोपः । पत्रम मोपत्रापश्यधिकरणम् । भत्र “मोपत्रापविभागोत् स्पाकवत्" २।१।१३ (१४७ ) इति सूत्रस्य "भोक्ता पत्ति" इति पात्" अस्य “मोक्तापत्यधिकरण" नाम । अत्र सर्वे भाप्यार जनेन एकेनैव स्त्रेण एतद् अधिकरण रचितम् । अत्र “अविमान" इति प्रममान्तपदसत्पात् अस्म मधिकरणार मकर संगतम्, किन्तु चेत् शब्दयोगात् तस्य धाधः, पश्चमविशेषनियमात् | तमावि सर्य अत्र अविकरण रचितम्, अतोऽत्र एक नियम सरलनीय येन एतस्म नियमानुत्य सरक्षित स्यात् । स च इत्य भक्त { "चेत्, इति चेन्न" प्रमृति पसरवऽपि यत्र सामागे पश्चम्यन्तमयमान्तयसत्पम् , तत्र मधिकरणारम्म युक्तः इति तुई विशेपनियम । “अत्र मोक्तापरे” इति पधन्यन्तपथात् “अविभाग" इति प्रथमान्तदस्म सत्पात् अत्र मधिकरणरचना संगच्छते एव । ततश्च “भोक्ताप” इति पात् प्रसगान्तर समितमेव इति
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy