________________
प्रथमाध्याये चतुर्थपादसमालोचनम्
वो न ६ विधेयान्यतरस्मात मेन ममज्येत तत्र पृथगधिकरण मन्तव्यमिति । ”
द्वितीयस्तु "प्रकृति प्रतिगाणन्तानुरोधात् (१।४।२३ ) इति सूत्रे यदविशेष नियमकपण महति । स च चकारेण प्रागुकोद्देश्यविनेयातिरिक्तविनयम्य उद्देश्यविधेय विशेषणमन्निये । तो समुचये या नाम्य अधिकरणारग्भवाघ+त्वम्” इति ।
इटानी द्रष्टवम्—
L
( २ ) कति दोषाः कस्य भाष्यस्य कथ सत्ता
तत्र अधिकरणे मा भमाप्ये "नमस्व-विपात इति ( १९२४१८ ) सूत्र अधिकरणम्य अग्ननाय दोष |
पुन तत्रैवा अधिकरणे मा मान्ये "ज्योतिर म मा तु
अधि+रणम्य रचनाया |
माप्यनाम
माचमाप्ये
નિમ્ના માગ્યે
ममाप्ये
શ્રીમ્પ્સમાં 3
""
तत १२४४ अधिकरण निम्चाई थी कष्टमाप्ययो 'कारणत्वन चाकाशान्पुि इति ( १२ ) सूत्र अधिकरणग्य रचनायो ।
पुन तत्रैव १।४।४ अपि+रणे निम्बार्कमाच-वल्लभ-भाज्येषु 'ममाफर्पात्” इति (१।४।१५) सूत्र अधिकरणम्य रचनाय दोष |
२ दोपो
४ दोपा
तत ११४१५ अधिकरणे मान्यमाध्ये " जगवाचित्वात्" इति ( १|४|१६ ) सूत्रे अधिकरणम्य अरचनायें दोप |
तत १४६ अधिकरणे निम्बार्क-माम्यमाप्ययो ' चाक्या वयातु " इति ( १२४|१२ ) सूत्र अधि + रणस्य अरचनाय शेप
तत १२४/७ अधिकरणे निम्बार्कमाज्ये "प्रकृति प्रतिमादृष्टान्तानुपरोधात्” इति ( १२३ ) सूत्रे अधिकरणम्म अरचनाय दोष ।
तत ११८ अधिकरणे निम्बार्क-चल्लममान्ययो "एतेन सर्वे व्याख्याता म्यास्त्याता " इति ( २८ ) सूत्रे अधिकरणम्य अरचनायां दोष ।
तेन अधिकरणरचनाय| माध्चमाप्ये दोषद्वयम्, तथा निम्मार्कवल्लममाप्ययो प्रत्येकम् एकैक दोप । तथैव अधिकरणम्य अरचनाय माध्यमाज्ये दोपत्रयम्, निम्बार्कमाप्ये दोषचतुष्टयम्, श्रीकण्ठमाध्ये एको टोप, वल्लभभाष्ये च एको दोष इति परिलक्ष्यते । एवं च --
1
અધિબમ્પ સર્વના[
अधिकरणस्य रचनाया
१ दोप
१ दोप
४०
इति ( १/४/२ ) सूत्र
મૈં તોયા
१ दोप
१ दोष
01
इति ।