SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रयमाघ्याये तृतीयपाद - नमम् अपशूद्राधिकरणम् ३३ १। तदुपर्यपि पारायण सम्भरात् १।३।२६ | | समानामस्पत्वाचावृतावप्यविरोधो दर्शनात् (८९) स्मृतेश्च १।३।३० ( ९३ ) २। विरोध क मजाति ने नानेकपतिपर्दर्शनात् । ६। म माविमामपादनधिकार अमिनि १।३।२७ (९०) ११३१३१ (०५) ३। शन्द इति चनात भवात् मत्यानुमाना | ७/ ज्योतिपि मापाच १।३।३२ (९५) ___ म्याम् १।३।२८ (९१) | ८ भावं तु भारायणोऽरित हि १।३३३३ । अतव च नियत्नम् ११३२० ( ९२ ) ( ९६ ) अत्र (१)'तदुपयेपि यदरायग मम्भपात, (१।३।२६ ) इत्यत्र पारायण" इति मयमा-तपदेन स्वमतवर्णनात् विषयान्तरम्य सूचनात् च अधिकरणार म संगत एव, पतुर्य સામાન્ય નિયમાત્રામવિલોપનિયમા | (२) 'विरोध कर्मणीति मानेकपतिपर्सनात्" ( १।३।२७ ) अत्र 'विरोध' इति प्रथमान्तप-सत्येऽपि "इति चेन्न' पातु नाम्य अधिकरणाम त्यम् । पञ्चमविरोपनियमात। (३) ' इति चनात प्रमात् प्रत्यक्षानुमानाम्याम् ' ( १।३।२८) इत्यत्र 'शब्द । इति भयमान्तरसत्वेऽपि इति चेन्न' पात् नास्य अधिकरणामत्वम् , पञ्चमविरोपनियमात् । (५) “अतएव च नित्यत्वम्" ( १।३२९ ) इत्यत्र “नित्यत्वम्" इति प्रयमा-तपद सत्त्वेऽपि च सात् नास्य अपिपरणार मक्त्वम् । पष्ठविपनियमात । (५) 'समाननामपित्वाचातापप्यविरोधो दर्शनात् स्मृतेश्च" ( १।३।३०) इत्यत्र "अविरोध" इति प्रथमान्तमत्वेऽपि च शब्दयोगात् हेतुपोधनापास नास्य अधिकरणानकरपम्, पठविशेपनियमात् । ६। “मचानिध्वसामवा नविकार मिनि" ( ११३।३१ ) इत्यत्र "मिनि" इति प्रय SuperHARTH मान्त परमत्त्वेऽपि पूर्वपररूपेण मतान्तरमापनात् विषयान्तरस्य सूचना च नास्य अधिकरणा मत्वम् । विसविशेषनियमात् । रामानुजमतेन अधिकरणार मात् ताप्यस्य दोप एव । (७) ज्योतिपि मावाच' ( १।३।३२ ) अत्र प्रयमा उपदामावात् नास्य अधिरण मम् । मध्याहतेऽपि पारसत्त्वम् अधिकरणवारकमेव । (८) "भाव तु पादरायणोऽस्ति हि" ( ११३३३३ ) अत्र चादरायण' इति प्रथमान्त ५सत्त्वेऽपि तु शब्द-योगात् नास्य अधिकरणार मकरम् , अत विषयान्तरस्य मसूचना दशम વિરોધનિયમે વાધિત્વાં વમવિરોધનિયમટ્ય પ્રવૃત્તિ | પર સર્વસખત્યા યાધિશરણારખાન અવ અધિવરામમાપ્તિ સમુર્તિવ | नवमम् अपशूद्राधिकरणम् । अत्र 'शुगम्य तदनावरणात् तवादपणात् स्च्यते हि" ( १।३।३४ ) इति अघि
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy