________________
व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः अधिकरणसमातिश्च सुसंगता । तेन अल न कस्यापि कोऽपि दो५. अधिकरणरचनाविषये सनातः इति योद्धव्यम् ।
. चतुर्थम् इक्षतिकर्माधिकरणम् ।। अल 'ईक्षतिकर्मव्यपदेशात् स' ( ११३।१३ ) इति सूत्रस्य 'ईक्षतिकर्म-पदात् अस्य 'ईक्षतिकमाधिकरण” नाम । सर्वमतेन अत्र अनेन एकेन सूत्रेण एतदधिकरणं रचितम् । तच सूत्रम्
ईक्षतिकर्मव्यपदेशात् स.' ( १।३।१३ ) अत्र ‘स' इति प्रथमान्तपदात् अत्र अधिकरणारम्भ संगत एव । परसूले पृथगधिकरणाम्मात् अतैव अधिकरणशेषोऽपि संगत एव । तेन नात्र कस्यापि अधिकरणरचनाया कोऽपि दोष.।
पञ्चमं दहराधिकरणम् । अल दहर उत्तरेभ्य.' (१।३।१४ ) इति सूत्रस्य 'दहर'-पदात् अस्य “दहराधिकरणं' नाम। शकर-भास्कर-मध्व-श्रीपति-वल्लमाख्येषु पञ्चसु भाष्येषु अल अष्ट सूत्राणि गृहीतानि । रामानुजनिम्बार्क-श्रीकण्ठमाप्येषु तु परपति सूत्रद्वयमपि गृहीत्वा दशमि सूले. अधिकरणमिदं रचितम् । एतेन परवतिसूलद्रयेन पृथक् एकम् - अधिकरणं भवति प्रागुक्तशकरादिमाष्यकाराणां पञ्चानां मतेभ्य । तानि च अष्ट सूत्राणि यथा १। 'दहर उत्तरेभ्य' १।३।१४ ( ७७ ) (५इतरपरामर्शात् स इति चेन्नासम्भवात्' २। गतिशब्दाभ्या तथाहि दृष्टं लिंगं च
। १।३।१८ (८१ ) १३।१५ ( ७८ ) ६। उत्तराचेदाविर्भूतस्वरूपस्तु १।३।१९८८२) ३। 'धृतेश्च महिनोऽस्यास्मिन्नुपलव्धे' १।३।१६/७/ 'अन्यार्थश्च परामर्शः १।३।२० (८३ )
(७९) ८ "अल्पश्रुतरिति चेत्, तदुक्तम् १।३।२१ . । 'प्रसिद्धश्च' १।३।१७ (८०)
अन ( १ ) "दहर उत्तरेभ्य" ( १३१४ ) इति सूत्रस्य “दहर" इति प्रथमान्तपदसत्त्वात् अस्यैव अधिकरणामकत्वम्, चतुर्थसामान्यनियमात् ।
(२) “गतिशब्दान्या तथाहि दृट लिंग च” (१३।१५ ) इत्यत्र "" "लिंग" इति प्रथमान्तपदद्वयसत्त्वेऽपि नास्य पृथगधिकरणत्वम्। चकारयोगेन साकक्षित्वात् । “तथाहि"- पदेनापि अस्य सापेक्षत्व सूचयत्येव । चतुर्थसामान्यनियमात्, चतुर्थषष्ठविशेषनियमाभ्या च । नास्य अधिकरणारभाकरवं संगतम् ।।
(३ ) "धृतेश्च महिन्नोऽस्यास्मिन्नुपलब्धे" ( १।३।१६ ) इत्यल प्रथमान्तपदाभावात् नास्थ अधिकरणामकत्वम् । चकारस्य हेतुसमुबायकार्थत्वात् चतुर्थसामान्यनियमात, तथा १४विशेषनियमाच्च ।