SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याये दितीयपाद -पष्ठम् अदृश्यत्याधिकरणम् अत्र (१) "अतर्यायधि पादिपु तदर्मध्यपदेशात" (१।२।१८) इति सूत्रस्य " त यामी" इति प्रथमान्तपात पतेन पृथगधिकरणारम्भ चतुर्थसामा यनियमानुगत एव । नात्र पस्यापि मतमेद । (२) "न च स्माभितधर्मामिलापात" ( १।२।१० ) अत्र "मार्टम्” इति प्रथमान्त ५५सत्त्वेऽपि चारयोगात् सापक्षत्वे सिद्ध नाम्य अधिकरणाम त्वम् उचितम् । एतार्य ५४विशेपनियमो द्रय । अत्र रामानुजमतेन श्री+पटमतेन च मह महान पाटमेद' सजात । तन्मते मृतीयस्वस्थ "शारीरश्च" इति पदद्वयम् अस्मिन सूत्रे संयोजितम् । तथापि अघिय रणरचनायो मान्यया जातम् । (३) भारीरभ्योमयेऽपि हि भेटेननमधीयते (१।२।२०) अत्र “सा" इति प्रथमान्तपनसत्वेऽपि चफारयोगात् तम्य निर५सत्वाधात् पृथगधिकरणरचनायां पटपिरोपनियमेन व्याधात समात । परस्त्र ससम्मत्या पृथगधिरणामात् और अधिकरणसमाप्ति समुचित्र । नियामतेन अत्र सूवादी नकार पच्यते । ततोऽपि नाधिकरणरचनव्याघात । एव च અસ્મિન્ યવનને ન ખ્યાપિનો પક્ષ / બાવીનખમાગમને વિનવા પતાદરાપાટમેઢसाधन स्त्रन्यायाने युक्त यनुसरणप्रवणता सूचयति, नतु मम्प्रदायल०५-प्यास्पानुसरणम् । पाटभेजन्यदोपानोपविचार अग्रे पश्यते । अदृश्यत्वायाधिकरणम् । अत्र "अस्सत्पादिगुणको धोक" ( १।२।२१) इति सूतन्य महत्वाति-पदात् अस्य "अपत्यायधिकरण” नाम । अत्र बलदेवमिन्ने सर्वे माप्यकार सूत्रत्रय गृहीतम् । पलदेवाचार्यस्तु "भकरणात्" इति एकम् अधिक सूत्र गृहीत्वा चतुर्मि सूत्रै एतताधिकरण रचितवान् । तच सूत्राय यथा 'मत्यादिगुणको धम्मो” (१।२।२१) (५२) "विशेषणमेदव्यपदेशाम्पा च नेतरो" ( १।२।२२ ) (५३) 'रूपोपन्यासाच' (११२।२३ ) (५४) अत्र ( १ ) अदृश्यत्यादिगुणको धमाक" ( ११२।२१ ) इति सूत्रस्य “ यत्वादि गुणक" इति प्रयमा-तपदात् अनेन अधिकरणाम संगत एव । नात्र कम्यापि मतपम्यम् । વાર્યસામાન્ય નિયમાન (२) "विशेपणमेदव्यपदेशाम्या च नेतरी” (१२।२२) अत्र “इतरी” इति प्रथमान्तपठसत्वेऽपि अस्य स्वरूपात सापेक्षत्वबोधकत्वात् 'पकारयोगाच नास्य अधिकरणाम्मकत्वम् । नापि न फरमापि मतपन्यम् । चतुर्यसामान्पनियमात, पष्ठसप्तमविशेषनियमाम्याश्च ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy