SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ तृमीयपाद -प्रथमाध्यायप्रथमपादसमालोचनम् "नेतरोऽनुपपते" इति पोहासू सोऽपामयत पम्याम् मजाय। (ते २।६) (छा ६।२।३) "भेदव्यपदेशाध' इति सप्त-सूत्रे “रसो वे म रस होवार्य लयाऽऽनरी मति (ते २१७) कामाच नानुमानापेक्षा” इति Aer सूत्रे “सोऽकामयत" (ते २।६)"आनन्दो ग्रम (तै ३ ) "अस्मिन्नम्य च तद्योग नास्ति" इति विशम्-'यदा वैप पतमिन् अदृश्ये अनात्म्ये अनिरुक्त' (ते २७) सप्तमाधिकरणे"म-तत्तदोपदेशात्" इति विशस्त्रे “अय य एष अन्तरादित्य हिरण्मय पुरुष" (छा १६६ ) "प अन्तरक्षिणि' । (१७५)। "भदव्यपदेशाधान्य" इति एकविंस सूत्रे “य आदित्ये तिटन्' (वृ ३७१९)। ममाधिकरणे"फासस्तलिंगात्" इति द्वापि सूत्रे “अस्य लोकम्य का गतिरिति आकाश इति होवाच" (छा० १।९।१ ) "आकाशमेवेम्य" (छा १।९।१ ) नवमाधिकरणे मतप" प्राण इति त्रयोवि सूत्रे "प्रस्तोता देवता, (छा ११११।४) 'कतमा सा देवतेति प्राण इति होवाच' (छा १।११२-५) "माणमेवामिसविशन्ति" (छा १११११५ 'प्राणं तर्हि बागप्यति" (श या १०१३।३।६) समाधिकरणे“ज्योतिश्चरणाभिधानात्" इति चतुपसत्रे “अथ यदत परो दियो ज्योति दीप्यते " (छा ३३१३१७) “पानोऽम्म सर्वा मृतानि त्रिपादस्पामृत निधि" (छा ३।१२।६) "-दोऽभिधानानेति चेन्ने 'इत्यादि पञ्चविस सूत्रे "गायत्री वा इदं सर्वम्" (छा ३।१२१) एत पहचा महत्युक्थ" भीमास-ते' (ऐ आ ३।२।३।१२) "भूतानिपादव्यपदेशोपपतधेवम्” इति पक्षविरासूत्रे "चतुप्पदा गायत्री (छा ३।१२।५) “उपदेशमेनेति चेन " इत्यादि सतविंचसूत्र हेतुपवनिमात्रम् । एकाप-ताधिकरणे"प्राणस्तयानुगमात्" इति अथापिरासूत्र “हिततम मन्यसे" ( को ३३१) “अथ खल प्राण एव ( को ३३ ) “न परात्मोपदेशादिति चेत-"इत्यादि अनशिस्त्रे “मामेव विजानीहि' (को ३।१) 'याद् हि अस्मिन् शरीर प्राण सति तावदायु" (को ३।२) “स एप प्राण एव प्रमात्मानन्दोऽमृत” ( को ३४८)
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy