SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ तृतीयः पादः चतुर्थ सम वयाधिकरणम् "तत् तु समन्वयात्' इत्यत्र तत्' इति प्रथमा तपतसत्त्वाद् अस्य पृथग् अधिपरणत्व मगतमेव । तेन प शारयोनित्याधिप रपरय एपे नय सूत्रेण समाप्तिरपि सचिता भवति । ततश्च शाफरमायानुारे एतस्य शाखयोनित्याधिकरणस्य वर्णय द्वयं दृश्यते । नतत अन्येन पनापि मापारण एतम् । तेनाऽत्र शांकरभाष्ये झोप शक्यते फश्चित । पर तु तन्न दोपत्येन परिगणना यापन शकिरापि प्राचीनतरमाप्यपरेन समर्थित स्यात् । फो जानाति सूत्र कृमगपत "तपिरणस्य वर्णपद्वय नाभितमिति । अतोऽत्र शां५२माप्ये लो५५९ना न मगता। सूत्राणा महसूचनम् अकाराय इति मयते सुधीभि बहुमिः । एव च अत्र कमनिम्बामप्पयो दोप चित इति । ११३ चतुर्थ समन्वयाधिकरणम् । ___"तसु समन्वयात्।। इति चतुर्थ सूतम् । अस्य "समन्वय"-4]त् अस्य समन्वय धिकरण नाम । 'तत्" इति प्रममा-ताद् अत्र अधिरणाम निम्मा मिन्ने सर्व आचार्य कृतः । निम्मामाप्ये एतत् सूत्रं शायोनियाधिकरणान्तर्गत पृतम् । अतः तत्र निम्बार्क मतेन मयमा-त पद-पति-सामान्य-नियम-सपने मवति । तेन इदम् अन्न तस्य दोपाय एव । न च अत्र 'तु- अधिररणरचनाया भयमान्त पद-परित-सामान्य-नियमान्तगतनिरपेक्षत्वस्य व्यापाता , तेन च प्रथमान्त तत"५५स्य साकोसत्यतिपादनात् सूनस्य एतस्य अधिकरणामम् असंगतम् इति वाच्यम् । आशक्तिपूर्वपक्षीयविधेयम्म पूर्वाधिरणमतिपाचत पृथग् विपकत्वान् । पूर्वाधिकरणस्य विधेयन्तु “म महत्व प्रमाणपत्वं च, न तु ससाबसमन्वितन्य विधेयम् । अत अधिकरणापयवमेत यथा सूत्रों, कस्य तथा विधेयभेदात अधिरपमेदोऽपि परणीम, पतुषिोपनियमात । अत एतत्सत्रण पृथगाधिरणरचनं मुमगतमेव । तेन निम्माभ्यास्थानम् अधिरचनानियमविरुदमिति सिदधति । न पल नियमविरम, परन्तु मतानाम् आपार्माणाम् अपि विरोधि । यत्र तु "तु'-शब्देन भयमान्तसम्म अधिकरणार-मप यातम् , तत् अग्रे प्रशियिप्यते । अतोऽत्र एक निम्बार्कभाप्यमेव दोफातम् इति पल्पयितु संक्यते । परसूत्रे पृथगधिकरणार मात् पतसूत्रान्तम् एतत अधिकरणम् । पतच मर्माचार्यमामतम् । __मी शांकरमाचे वर्णकद्वय यति । नान्दै फेरपि एतत् समाचरितम् इत्यपि दृश्यते । रहम्य तु मुधीभियिनेयम् । तथाहि सांकरमतेन फर्मा सह यथा जातोपासनमो मेट तया ज्ञानेन सह उपासनस्यापि भेट स्वीक्रियते । मतान्तरे तु नैतत् अंगीबियते । अत प्रथमवर्णकन कर्मणि श्रुतितात्पर्यत्व निरस्म दितीय तन ज्ञानस्यैव तत् मशितम् इति दिक ११११५ पचमम् इयत्यधिकरणम्। । । मा “मतेनाशनम्' १५ तिम्बाम “ईक्षति-पदात् अस्म ईक्षत्यधिकरण नाम ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy