________________
तुताय पाद द्विताय जन्माधिकरणम्
सूत्रे "जन्मादि" इति निरपेक्षमयमा तपदसत्पात् पृयगधिकरणाम समुचित । अत “अथातो
जिनासा" इति एयेन सूत्रेण प्रथम जिमासापिकरण समासम् इति पोद्धव्यम् । इति तृतीय विरोप नियम ।
आचार्याणा मतभेदेन सूत्रार्थमान अधिक रणायवेप्यपि मतभेद सजात । स तु तद् माप्येम्य अवगन्तव्य । तत्र सर्वमाप्याराणा एतेन सूत्रेण तदधिकरणरचायाम ऐमत्यात् न कस्यापि अग्र कश्चित् टोप इति योद्धव्यम् ।१।१।१
द्विवीय जमाधिकरणम् । जन्माघस्य यत" १११।२ इति द्वितीय स्यम् । अस्य 'जन्माति-पात् अस्य 'जन्मापपिरण” नाम | १४भभाप्यमतेन "ज भायम्य यत गायोनिपात्इत्येव द्वितीय सूत्रम् । अन्येया सपा मतेन ' भन्माचम्य यत" इति द्वितीय सूत्रम्, ततश्च "शालयोनित्वात्" इत्येचं हती सूत्रम् । तभापि सर्वेरेव आचार्य अत्र द्वितीयम् अधिकरण रचितम् । अत्र "जन्मादि" इति प्रथमान्तपदा तथा “तद् मम" इति प्रथमा तपदाच्याहाराध अधिकरणारग्भः परणीय, चतुर्थ-पंचम-मामान्म-नियमाम्याम् । अत्र अरिकरणरचना पतसामान्यनियमद्वयनैव सच्छिते । मत- चतुर्थ सामान्य नियमो द्रष्टव्य । अधिरण-समातिस्तु शायोनित्वात" इति परसूत्र 'सर्वन नम' इति प्रथमा तपाध्याहारस्य आप.मय त्वत् तेन च तग्य पृयाधिकरणत्वात् फ्रुपनीया । अध्यात मयमा तफ्टकोन तस्य अधिकरणारमणीयत्वात् । ५ञ्चम सामा यनियमो द्रष्टव्य । વાતાર્યમિત્તાની નવાનામ્ બનાળાનું મતે “શાશ્વયોનિત્યાત” તિ સૂત્રણ હૃતીયમ્ અધિકારણે रचितम् । तेन अधिकसल्यकाचार्यमतविरोधात् तथा सर्वसम्मतनियमविरोधाच वसमाचार्यमतम् अत्र मदोपमिति मन्तम्पम् । तथापि सूत्रद्वयकीकरणात् तमते तृतीयपूने पृथव तया मध्याहारम्य अनावस्यकत्वात् , अन्येपाम् आचार्याणाम् मते तस्य आवश्यक्त्वात् , ममतस्य वर्ष यरुपनीय । परन्तु पतत्सूत्रदयस्य स्पटाविचारेण तथा विपश्रुतिमेदेन च पतयो यस्त्वं सगतम् इति मन्तव्यम् । एतत्तु अने तृतीयाधिकरणविचारमस यकीमविप्यति । तेन पल+ माप्यम् अयम् अकर्ष लक्षुता प्रयाति । इदानीम् अस्य अधिकरणावयपातिक विचार्यम् ---
अत्र केचित् 'जन्म आधस्य यत" इति च्छेदम् ५च्छन्ति । तन्न सम्यक् । मनादिસારે બાથત્વે નાસ્તિ સંસારસ સાવિત્વે ત્રણ વર્ષનૈશૃંખોષાપત્તિવાસ્યાન્તયાविपकल्पने आदित्यस्य लाक्षणि+त्यापति, मायस्य जन्ममात्रफयने स्थितिमगयोधनाय उपलक्षण पतव्य मपति । यतो वा इमानि” इति विपती च ममितिल्यानाम् उलेखो यते । तेन “भन्मादि" इति आदि-पदेन स्थितिमायो ग्रहणं स्वारसिकमेव । ततम्य आयस्म जन्मपोषिका श्रुति अत्र विपक्त्वेन न केनापि परिगृहीता इति । अत ५ताशकारणफूटा अवस्य जन्म इत्येवम्