SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयः पादः । अधिकमम्मत नियमानुसारेण निर्णय । 1 भगवद्यामविरचितवद्मभूनमन्यम्य तनुमोदितमनार्यनिर्णयाच श्रुति ॥ खाध्यायपात्र) पिकरगादीनां विभागपूर्वक संगतिनिगम एक मुम्यं प्रयोजनं भवति । वस्तुतस्तु सा संगति तथा अधि+रम विभाग मयेक भाष्यम्य मायेण पृथक पृथकू दयते । अत ता धिकरण - નૈતિકૃતિ-નિĀષોન બામાનુમતિભૂતાત્પર્થનિર્ણયાર્યક્ ખારી તદ્દનુમોદ્રિત માર્યે નિષ્ણેયમ્ । तदर्थम् इ-नीम् अम्मा+म् अधि रणरचनाया सूनरचनायाश्च विशेषनियमनिचय प्रणीय । यत सूनरचनाओं तथा अधिकरणरेचनायामेव व्याममतम्य वैशिष्ट्यम । । यथा सम्मनति, न तथा सूत्रार्थविचारे मयितुम् अर्हति सूत्रार्थम्य श्रुत्यर्थाधीनत्वात् । श्रुत्प नुमाय्य सूत्रार्थ परणीय मत न्यर्थनिर्णयार्यमेव नमन्ध रचित भगवता व्यासदेवेन इनि हि सर्वानिमग्मतम् । अतो न मूत्रार्थमध्ये ग्यासमवेधिन्यं माचुर्येण पूर्णतया या वर्तते, परन्तु सूत्रापि रणरचनाश्रमे तन । तेन यदि सूत्राधिकरणरचनानियमनिषा विनिर्णीता स्सु, तदा याममग्मनणधमूत्रमाप्यनिर्णयमयाम अम्माकं कथचित सफलता मामुयात । यत तेथ नियम अत्र चिभिमाप्या दोषानिये ते तेषां तमतयानुमोन्तिम् इति फयचित निर्णेतुं क्यम् । अत अत्र अधिकरणरचनानियमा निरूपणीया सर्वादी । तत्र काढा सामान्य नियमा प्रथमपादे मनिषद्धा, पतन्यं तेऽपि अत्र स्मर्तस्या । तेपाम अयनेनैव एते विशेषनियमा अधि + मम्मत्या महलनीया । ततश्च मधमत नितिनियमा पश्चाद् येन यत्र लड्ि प्यन्ते तत्र तस्य सोपेण भवितव्यम् इत्येव मन्तव्यम् । अथ यदि एतादृसल हुने अधिक सम्मतिरेच पुन आपत – अधिक आचार्या यदि पूर्व निप्पननियमविरोधिन स्यु, तया ततोऽपि विशेषनियमनकलनेन पूर्वनियमरक्षणं कर्तव्यं, न तु माहूनिप्पलम्य नियमस्य समहणे विफपनं या समुचितं भवेत् । अत्र चेट विशेषतर नियमर्स फल्नम असम्मवि, तदा ते एव अधिकસૈન્યા બાત્રાચ્યા કૂપળીયા, વ્યાસમવિષ્ટાત્ । નાત્ર સૈાષિવયેન પૂર્વનિયમનિષ્પન્નસ્ય फलम्य अन्यया करणीयम्, अथवा अधिक संख्यकानाम् आचार्याणामपि दोपकल्पनं न अमंगत मनिष्यति । एवं च अधिकरणरचनानियमानाम् अनुमरणाननुमरणाम्यो माप्याणां दोषगुणविनिर्णय अत्र प्रस्तूयते । पूर्वस्मिन् पादे पताहरानियमनिरपेक्षरिव अस्माभि संख्याधिक्यसम्मतिरेय माप्या दोनगुणनिर्गायकस्येन परिकल्पिता, अत्र तु तृतीये पाढे अधिकसम्मत नियमसापेक्षैममामि मान्याणी दोपगुण निर्णय करिष्यते । अयमेव अत्र ममेद । तेन प्रत्येकम् अधिकरण पृथकृतमा अवलम् सन्तर्गतसूत्राणि एकत्रीकृत्य भाप्याण 'परीक्षणम् आरम्यते । 1
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy