________________
२८२
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः )
अथ यदि एतेषां दोषाणा सख्यानुक्रमेण विन्यासः कृतः स्यात्, तदा-
भा० श्री० २६
१५
श० भा०
२५
भा० म०
म० श्री५०
रा०व०
म० बल०
रा० बल०
श्री५० च०
भा० रा०
रा० श्री०
६८
रा० नि० ६१
रा० श्रीप०
६०
नि० श्री० ४८
म० व०
४७
श्री० श्रीप० ४६
नि० श्रीप० ३८
३८
नि० व० रा० म० २८
नि० म० म० श्रो०
२७
२। पाठ
३। सूत्रद्वययोगे
४। सूत्रविभागे
भास्करे ६५ रामानुजे ८६ निम्बार्क ९१
33
39
२४
२४
""
२३
२२
२०
33
२०
१८
भा० नि०
श्री० चल०
भा० श्रीप०
श्रीप ०
० चल०
श्री० व०
शं० म०
शं० श्री०
भा० च० १८
भा० चल०
२६
नि० चल० १८
रा० वि०
तेन श्रीकण्ठ सर्वेभ्य. रामानुजानुगामी, तत निम्बार्क: रामानुजानुगामी, तत. श्रीपतिः રામાનુજ્ઞાનુ ામીતિ દશ્યતે । વન્-ગશિષ્ટ વોદ્ધત્યમ્ તિ ! લયપ આષાર્થીળા સમ્બનિર્ણયે एकः पन्थाः । एतेन निम्बार्क-श्रीकण्ठ- श्रीपतीना रामानुजपरभविकत्वमपि अनुमातु शक्यते । एवं च दशानाम् आचार्याणाम् एकैकस्य १। अधिकरणरचनाऽरचनयो.
अल्पसंख्यकगणान्तर्गतत्वात ખા અતિરિòસૂત્રશ્રો । શ્રૃહીતસૂત્રવર્ગને ७) सूत्रक्रमविपर्यये चेति
व० वल०
शं० व०
१५
१४
१३
१२
११
११
११
१०
१०
एतेषु सप्तसु विषयेषु कति दोषाः भवन्ति, ते च
शंकरे २४ दोषाः
श्रीकण्ठे
८१ दोषा
श्रीपतौ
९९
वल्लभे १०४ विज्ञानमिक्षौ ३१ વવેવે ४४
मध्ये १७० भवन्ति । तत्रापि दोषसंख्यायाः अल्पाधिक्यतुलनाया कृताया दृश्यते शंकरे २४ दोषाः, अपरेषा सर्वेषां दोषाधिक्यम् इति । तेन शकर. यथा व्यासमतानुसारी नापरे तथा । अतः शाकरभाष्यं यथा व्याससम्मत न तथा अन्यानि भाष्याणि भवन्ति इति अवगन्तुं शक्यते । एतच सूत्रार्थविचार विनैव अधिकसख्यक भाष्यकाराणा सम्मतिक्रमेण निरूपितम् । न तु
८
व० वि० नि०वि० ६
भा०वि० ६
६
८
म० वि०
वि०
१० वल०
श्री० वि० ४
श्रीप०वि० ३
श० श्री५० ३
शं० रा० २
जं० नि० २
"
"
22
"