SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २५८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (२यः पादः) ३४४ सूत्रेषु ) सर्वेषाम् ऐकमत्यमिति । तत्र यदि २११ सूत्रेषु सञ्जातपाठभेदस्य विश्लेषण તે સ્વાત, તવા વહુ, સૂત્ર, १। एकैक आचार्य स्वातन्त्र्येण पाठभेदकारी, २। द्वौ मिलित्वा पाठभेदकारिणी, ३। त्रयो मिलित्वा पाठभेदकारिण., ४। चत्वारो , ५। पञ्च , ६। पट , " ७। अष्ट ८) नव इति दृश्यते । तद् यथा-- (१) स्वातन्त्र्येण पाठभेदकारिण. आचार्या:-- . केवलं शांकरभाष्ये २६०, ३१५ सूत्रयो एकाकी पाठभेदकारी । केवल भास्करभाष्ये ३५ सूत्रेषु पाठान्तर वर्तते, तानि सूत्राणि, यथा---३८, ४७, ५७, ६६, १६६, १८०, १८५, १६०, १६३, २६६, २७६, २६३, २६८, २६६, ३०२, ३१७. ३२२, ३२३, ३३२, ३३३, ३३७, ३३८, ३४५, ३६१, ३६२, ३७५, ३८२, ३६२, ३६३, ३६५, ४३३, ४४८, ४५२, ४८८, ५५४ । तथा केवल रामानुजभाप्ये ६ सूत्रेषु पाठा-तर, तानि च सूत्राणि, यथा--६५, १६१, १६२, २४८ ४८६, ५२७ ।। तथा कंवल निस्वार्कभाष्ये १५ सूत्रेषु पाठान्तर, तानि च सूत्राणि, यथा ५१, ५७, ८६, ६२, १६४, २०२, २५६, २८५, ३४३, ४२४, ४६४, ४७६,४७७, ४६१, ५२६ । तथा केवलं माध्वभाष्ये ३० सूत्रेषु पाठान्तर, तानि च सूत्राणि, यथा ५७, १४०, १४६, १५८, २०७, २२८, २९८, ३४३, ३५५, ३६५, ३६८, ३६४, ३९५, ३६८, ४:१, १०२, ४१६, ४२४, ४५६, ४६३, ४६५, ४६४, ४६६, ५१५, ५१६, ५२१, ५३४, ५४४, तथा केवल श्रीकण्टमाप्ये ३ सूत्रेषु पाटा-तरं, नानि च सूत्राणि, यथा २३०. ३९८, ५०० । ___ यथा फेवर, श्रीपतिमाप्ये ४४ सूत्रेषु पाटा-तर, तानि च सूत्राणि, यथा- ५, ४२, ६२. ८२, ८८, ८६, ६०, ६६, ६५, १०, १०८, १०६, १, १७, १८, PRE १२०, १३०, १४३, १६६ १७०, २३, २४, २२२, २८८, २८, ३०. १०२, ३०८, ३२३, ३३५,३४२,३८२३२८, ३६ ६ ४३१,४३,४८०.४४, ४७,०७, १४६॥
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy