SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ यावदेहभापित्या १९२। ( २१ मा निशि नेति २५६ व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः (२यः पादः) चोपपत्तमा ( रा० नि० म० ) तस्यैव चो५ ( बल० ) १९० (१३ ) स्पष्टो बकेषाम् ( श० ) स्पष्टौ केषाम् (बल०) १९११ ( १९) निशि नेति चेन्न संबन्धस्य यावदेहभावित्वादर्शयति च ( शं० ) निशि नेति चेन्न संबन्धात् ( म० ) १९२। ( २१ ) योगिनः प्रति च स्मयते स्मार्ते चैते (श० ) योगिनः प्रतिस्मयते (रा० नि० म० श्री० श्रीप० ) (४ अ० ३ पा०) १९३। (२) वायुमब्दादविशेषविशेषाभ्याम् ( श०) वायुशब्दाद--( म० ) १९४। ( ३ ) तडितोऽधिवरुण' संबन्धात ( श० ) तस्तिोऽधिवरुणः (म० श्री० श्रीप० ) १९५। ( ४ ) आतिवाहिकास्तलिंगात् ( श० ) आतिवाहिकस्तालगात् ( म० ) १९६। (९) सामीप्यात् तु तद्व्यपदेश. ( श० ) तु तदुपदेश (नि० ) । १९७। (१०) कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् , (श०) ___ परमविधानात् (रा० ) १९८१ (१४ ) न च कार्य प्रतिपत्यभिसन्धि. (शं० ) प्रत्यभिसन्धिः (रा० श्री० श्रीप० ) १९९। (१५) अप्रतीकाल बनान्नयतीति वादरायण उभयथाऽदोपात् तत्क्रतुश्च (१०) उभयथा च दोपात् तत्क्रतुश्च (रा०म० श्री० श्रीप०वले०) (४ श्रे० ४ पा०) २००। (१) सपद्याविर्माच स्त्रेन दात् (ग० ) __ संपद्याविहाय स्वन-गन्दात् (म० ) २०११ (६) चिति तन्मात्रेण तदात्मकत्वादित्यौडलोमि (शं०) चितिमात्रेण ( भा० म० श्री. ) २०२। (८) सकल्पादेव तु तच्छुते (श० ) सकल्पादेव तच्छुत (रा० नि० पल० )
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy