________________
यावदेहभापित्या
१९२। ( २१ मा निशि नेति
२५६ व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः (२यः पादः)
चोपपत्तमा ( रा० नि० म० )
तस्यैव चो५ ( बल० ) १९० (१३ ) स्पष्टो बकेषाम् ( श० )
स्पष्टौ केषाम् (बल०) १९११ ( १९) निशि नेति चेन्न संबन्धस्य यावदेहभावित्वादर्शयति च ( शं० )
निशि नेति चेन्न संबन्धात् ( म० ) १९२। ( २१ ) योगिनः प्रति च स्मयते स्मार्ते चैते (श० )
योगिनः प्रतिस्मयते (रा० नि० म० श्री० श्रीप० )
(४ अ० ३ पा०) १९३। (२) वायुमब्दादविशेषविशेषाभ्याम् ( श०)
वायुशब्दाद--( म० ) १९४। ( ३ ) तडितोऽधिवरुण' संबन्धात ( श० )
तस्तिोऽधिवरुणः (म० श्री० श्रीप० ) १९५। ( ४ ) आतिवाहिकास्तलिंगात् ( श० )
आतिवाहिकस्तालगात् ( म० ) १९६। (९) सामीप्यात् तु तद्व्यपदेश. ( श० )
तु तदुपदेश (नि० ) । १९७। (१०) कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् , (श०)
___ परमविधानात् (रा० ) १९८१ (१४ ) न च कार्य प्रतिपत्यभिसन्धि. (शं० )
प्रत्यभिसन्धिः (रा० श्री० श्रीप० ) १९९। (१५) अप्रतीकाल बनान्नयतीति वादरायण उभयथाऽदोपात् तत्क्रतुश्च (१०)
उभयथा च दोपात् तत्क्रतुश्च (रा०म० श्री० श्रीप०वले०)
(४ श्रे० ४ पा०) २००। (१) सपद्याविर्माच स्त्रेन दात् (ग० )
__ संपद्याविहाय स्वन-गन्दात् (म० ) २०११ (६) चिति तन्मात्रेण तदात्मकत्वादित्यौडलोमि (शं०)
चितिमात्रेण ( भा० म० श्री. ) २०२। (८) सकल्पादेव तु तच्छुते (श० )
सकल्पादेव तच्छुत (रा० नि० पल० )