SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २५४ याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः ) सर्वान्नानुमतिः प्राणात्यते (बल० ) १६५। (३०) अपि च स्मयते (शं० )। अपि स्मयते (रा० म० श्रीप० व० बल० ) १६६। (३१) शब्दश्चातोऽकामकारे ( शं० ) शब्दश्चातोऽकामचारे ( म० वल०) १६७ (३४) सर्वथापि त एवोभयलिंगात् (श०) सर्वथापि तु त एवो (म०). सर्वथापि तत्र वोभयलिंगात् ( बल० ) १६८। (३७) अपि च स्मयते ( श० ) अपि स्मयते ( मा० रा० म० श्री५० व० बल० ) १६९। (३८) विशेषानुग्रहश्च ( श० ) विशेषा अनुग्रहं च ( म०) १७०। (३९) अतस्त्वितरज्ज्यायो लिगाच ( शं० ) . लिंगात् (नि०) १७१। (४०) तद्भूतस्य तु नातायो जैमिनेरपि नियमातपामावेभ्यः (शं०) तु तश्रावो जैमिनेरपि नियमा तपावभावेभ्यः ( म०) जैमिनेरपि नियमाप्तद्रूपाभावभ्यः (भा०रा०नि०श्री०) जैमिनिरपि (व०) तद्भुतस्य नातिनावे जैमिनेरपि नियमात (वि०) १७२। (४१) न चाधिकारिकमपि पतनानुमानातदयोगात् (श० ) _~-पतनानुमानातयोगात् (बल०) । -~-मपि यजनानुमानातयोगात् (वि०) १७३। (४२) उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् (श० ) उपपूर्वमपीत्येके भाव (रा० म० श्री० श्री५०) १७४६ (४३) पहिस्तूमयथापि स्मृतराचाराच ( श० ) पहिस्तूमयथा स्मृते (भा० बल०) १७५। (४५) आर्विज्यमित्यौडुलोमिस्तमै हि परिक्रियते ( श० ) ___ परिक्रीयते (नि० व० वि० बल०) १७६। (४७) सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् (श०) पक्षण तृतीयं (श्रीप०)
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy