________________
२४६ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (२यः पादः) ६३। (२१ ) असति प्रतिज्ञोपरोधो योगपधमन्यथा ( श०)
असति प्रतिज्ञोपरोधौ (रा०) ६४] ( २२ ) प्रतिसस्याप्रतिसंख्या निरोधाप्रातिरविच्छेदात् (श० )
--प्राप्तिरसम्भव. ( मा० ) ६५। (३१ ) क्षणिकत्वाच्च (श०)
मणिकत्वात् (नि०) ६६। (३६) अन्त्यावस्थितेश्चोभयनित्यत्वादविशेष ( श० )
---दविशेषात् ( म०) ६७। (४२ ) उत्पत्त्यसम्भवात् ( श० )
____ उत्पतरसम्भवात् (श्री५०) ६८। (४३) न च कर्तुः करणम् ( श० )
___तच कर्तुं करणम् (श्री५० )
(२ अ० ३५०) ६९। ( ६ ) प्रतिज्ञाहानिरव्यतिरेकाच्छन्देभ्य ( श०)
___ प्रतिज्ञाहानितिरेकाच्छन्देभ्य (श्री५० ) ७०। ( ७ ) यावद्विकारं तु विभागो लोकवत् ( श०)
____ यावद्धिकारस्तु विभागो लोकवत् (बल०) ७१। (१२) पृथिव्याधिकारपशब्दान्तरेभ्य ( श० )
शब्दान्तरादिभ्य. ( म०) ७२। (१४) विपर्ययेण तु क्रमोऽत उपपद्यते च ( श० )
--उपपद्यते (व० )
पारम्पर्येण क्रमोऽत उपपद्यते (श्री० ) ७३। (१६) चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्मावमावित्वात् (श०)
____ व्यपदेशोऽभक्ति: ( रा०, श्री०, बल०) ७४। (१७) नात्मश्रुतेनित्यत्वाच्च ताभ्य ( श० )
नात्माऽश्रुते (नि०, वि०) ७५। (२५ ) गुणाद् वा लोकवत् ( श० )
गुणाद् वा आलोकवत् ( भा० रा० श्री० ) ७६। २७) तथाच दर्शयति ( श० )
तथाहि दर्शयति (नि०, श्री०, बल० )