SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २४६ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (२यः पादः) ६३। (२१ ) असति प्रतिज्ञोपरोधो योगपधमन्यथा ( श०) असति प्रतिज्ञोपरोधौ (रा०) ६४] ( २२ ) प्रतिसस्याप्रतिसंख्या निरोधाप्रातिरविच्छेदात् (श० ) --प्राप्तिरसम्भव. ( मा० ) ६५। (३१ ) क्षणिकत्वाच्च (श०) मणिकत्वात् (नि०) ६६। (३६) अन्त्यावस्थितेश्चोभयनित्यत्वादविशेष ( श० ) ---दविशेषात् ( म०) ६७। (४२ ) उत्पत्त्यसम्भवात् ( श० ) ____ उत्पतरसम्भवात् (श्री५०) ६८। (४३) न च कर्तुः करणम् ( श० ) ___तच कर्तुं करणम् (श्री५० ) (२ अ० ३५०) ६९। ( ६ ) प्रतिज्ञाहानिरव्यतिरेकाच्छन्देभ्य ( श०) ___ प्रतिज्ञाहानितिरेकाच्छन्देभ्य (श्री५० ) ७०। ( ७ ) यावद्विकारं तु विभागो लोकवत् ( श०) ____ यावद्धिकारस्तु विभागो लोकवत् (बल०) ७१। (१२) पृथिव्याधिकारपशब्दान्तरेभ्य ( श० ) शब्दान्तरादिभ्य. ( म०) ७२। (१४) विपर्ययेण तु क्रमोऽत उपपद्यते च ( श० ) --उपपद्यते (व० ) पारम्पर्येण क्रमोऽत उपपद्यते (श्री० ) ७३। (१६) चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्मावमावित्वात् (श०) ____ व्यपदेशोऽभक्ति: ( रा०, श्री०, बल०) ७४। (१७) नात्मश्रुतेनित्यत्वाच्च ताभ्य ( श० ) नात्माऽश्रुते (नि०, वि०) ७५। (२५ ) गुणाद् वा लोकवत् ( श० ) गुणाद् वा आलोकवत् ( भा० रा० श्री० ) ७६। २७) तथाच दर्शयति ( श० ) तथाहि दर्शयति (नि०, श्री०, बल० )
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy