SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४२ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः ) ( १ ० ३ पा० ) ११। (२) मुक्तोपसृप्यव्यपदेशात् ( श० ) व्यपदेशाच ( रा० ) १२ । ( ५ ) भेदव्यपदेशात् ( श० ) भेदव्यपदेशाच ( रा०, बल० ) १३। ( ६ ) प्रकरणातू ( श० ) प्रकरणाच्च ( भा० ) १४ | ( १५ ) गतिशब्दाभ्या तथा हि दृष्टं लिंगं च ( श० ) तथा दृष्ट लिंग च १५) (१८ ) उत्तराच्चेदाविर्भूतस्वरूपस्तु ( श० ) उत्तरश्चेदा ( श्रीप० ) १६ । ( २१ ) अल्पश्रुतेरिति चेत्तदुक्तम् (श० ) अल्पश्रुतिरिति ( श्रीप० ) १७/ १८ ( २३ ) अपि च स्मर्यते ( शं० ) (बल) अपि तु स्मर्यते (नि० ) अपि स्मर्यते ( म०, व०, बल० •) (२६) तेंदुपर्यपि बादरायण' सम्भवात् ( शं० ) તદ્રુપપ્યુરિ ( શ્રી૧૦ ) तदुपयपि च ( च० ) ) १९) (२७) विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ( श ० ) प्रवृत्तेर्दर्शनात् (श्रीप ० ) २०१ ( २८ ) शब्द इति चेन्नात प्रभावात् प्रत्यक्षानुमानाभ्याम् (श० ) चेन्नान्त प्रभावात् (श्रीप० ) २१। ( २९ ) अतएव च नित्यत्वम् (श० ) अतएव नित्यत्वम् (नि० ) २२ (३०) समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्व ( श० ) नामरूपत्वादावृत्ता ( व० ) विरोधदर्शनात ( वि० ) २३) ( ३२ ) ज्योतिपि भावाच ( श० ) ज्योतिया भावाच ( श्रीप० )
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy