________________
२४२
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः )
( १ ० ३ पा० )
११। (२) मुक्तोपसृप्यव्यपदेशात् ( श० ) व्यपदेशाच ( रा० )
१२ । ( ५ ) भेदव्यपदेशात् ( श० ) भेदव्यपदेशाच ( रा०, बल० )
१३। ( ६ ) प्रकरणातू ( श० )
प्रकरणाच्च ( भा० )
१४ | ( १५ ) गतिशब्दाभ्या तथा हि दृष्टं लिंगं च ( श० ) तथा दृष्ट लिंग च
१५) (१८ ) उत्तराच्चेदाविर्भूतस्वरूपस्तु ( श० ) उत्तरश्चेदा ( श्रीप० )
१६ । ( २१ ) अल्पश्रुतेरिति चेत्तदुक्तम् (श० ) अल्पश्रुतिरिति ( श्रीप० )
१७/
१८
( २३ ) अपि च स्मर्यते ( शं० )
(बल)
अपि तु स्मर्यते (नि० ) अपि स्मर्यते ( म०, व०, बल० •)
(२६) तेंदुपर्यपि बादरायण' सम्भवात् ( शं० ) તદ્રુપપ્યુરિ ( શ્રી૧૦ ) तदुपयपि च ( च० )
)
१९) (२७) विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ( श ० )
प्रवृत्तेर्दर्शनात् (श्रीप ० )
२०१ ( २८ ) शब्द इति चेन्नात प्रभावात् प्रत्यक्षानुमानाभ्याम् (श० ) चेन्नान्त प्रभावात् (श्रीप० )
२१। ( २९ ) अतएव च नित्यत्वम् (श० )
अतएव नित्यत्वम् (नि० )
२२ (३०) समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्व ( श० )
नामरूपत्वादावृत्ता ( व० ) विरोधदर्शनात ( वि० )
२३) ( ३२ ) ज्योतिपि भावाच ( श० )
ज्योतिया भावाच ( श्रीप० )