________________
२४० व्याससम्म-ससूनभाष्यनिर्णय ( २यः पादः)
एतेन प्रमीयते मध्ववल्लभभाष्ययोः ३१ संख्यकेषु सुत्रेषु सान्यम्, तथा शंकरभास्करभाष्यद्वयम् २५ सख्यकेषु सूत्रेषु सम्मतम्, तथा रामानुज-निम्बार्कभाष्यद्वयं २४ सस्यकेपु स्थलेषु अभिन्नम् इत्यादि । तेन मध्ववलमयोः यथा धनिष्ठः सम्बन्धः, तथा नान्येषाम्, तथा शंकर-भास्करयो. यथा सम्बन्धनैकट्यं न तथा अन्येषाम् इति । शिष्टस्थलेषु एवं रीत्या बोद्धव्यम् ।
तथा च परवर्तिनः प्रायेण पूर्ववर्तिनाम् अनुकारिणो भवन्ति इति न्यायेन वल्लमभाष्य यथा मध्वभाव्यस्य अनुगामि न तथा अन्यस्य, मध्वस्य वल्लभात् प्राचीनत्वात् , तथा भास्करभाष्य यथा शकरभाष्यस्य अनुसारि न तथा अन्यस्य, शंकरस्य भास्करात् प्राचीनत्वात् , तथा निवार्कभाष्य यथा रामानुजभाप्यानुकारि न तथा अन्यस्य, रामानुजमाण्यस्य निम्बार्कभाष्यात प्राचीनत्वात् इत्यादिकमवगम्यते ।
एवं च यदि एकैकस्य सम्बन्ध. यथाक्रम विन्यस्यते तदा इत्थ भाति (श०) श० भा० २५ रा० व० ११ म० श्री५० ८
श० म० ११ रा० म० ७ (श्री०) श्री० व० ७ श० श्री० ११ (भा०) भा० श्री० ११ श्री० श्री५० ७ श० व० १० भा० म० ११ (नि०) नि० व० २० श० श्री५० ३ भा० व० ९ नि०श्रीप० १६ श० रा० २ भा० श्रीप० ३ नि० श्री० १५
श० नि० २ भा० रा० २ नि० म० १४ (रा०) रा० नि० २४ भा० नि० १ (श्री५०) श्री५० व० ११
रा० श्री५० १९ (म०) म० व० ३२ समष्टिः = ३१४
रा० श्री० ११ म० श्री० ११
एतेन क कस्य कियत् अनुरोति, तत् अतिराया प्रतिमाति । तथा च भास्कर शकरस्य यथा अनुगामी, निवार्क. रामानुजस्य यथा अनुमासी, पलभ यथा हि मध्वस्: अनुगामी, न तथा अपरोऽपरस्येति सिध्यति । एतेनापि शकरभाष्यस्थेव व्याससंगत्याधिक्य निश्चीयते ।
सूत्र पाठभेदजन्यगुणदोषविचारः। इदानी पाठभेदविचार करणीय । अत्रापि अधिकसम्मतः पाठ एव व्याससम्मत પાઠ ફતિ મન્સમવવ્ય પાટનમુબાજુનવિજાળિ તત્તનુકાળમખ્યાળા ચાસમતgિeविप्रकृत्वे निरूपणीये । तेन यद् भाष्यन् अन्येभ्यः सर्वेभ्यो भाष्येभ्यो व्यासमतसन्निकृष्ट भविष्यति, तदेव भाज्य व्याससम्म निति ग्रहणीयम् । एतदर्थम् अत्र तृतीया सरणिरेका विरच्यते । एतत . प्रथमाया सरण्या विक्षिनाकारेण प्रदर्शितम् तथापि पुनरत्र मगृह्य प्रदश्यते पोधोकार्थम् ।