SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २३४ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः) ३७० आनन्दादयः प्रधानस्य ३।३।११ ३७८ समान एवं चाभेदात् ३।३।१९ ३७९ सम्बन्धादेवमन्यत्रापि ३।३।२० ३८२ सम्भृतिधुव्यात्यपि चात: ३।३२३ ३८५ हानौ तूपायनराशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ३।३।२६ ३९८ कामादीतरत्र तत्र चायतनादिभ्यः ३।३।३९ ४१२ एक आत्मनः शरीरे भावात् ३।३।५३ ४१४ अंगावबद्धास्तु न शाखासु हि प्रतिवेदम् ३।३।५५ ४४६ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ३।४।२१ ४४८ पारिश्तवार्था इति चेन्न विशेषितत्वात् ३।४।२३ ४५० अतएव चामी-धनाधनपेक्षा ३।४ २५ ४५३ सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् ३।४।२८ ४६१ अन्तररा चापि तु तद्दष्टे ३।४।३६ ४६९ स्वामिनः फलश्रुतेरित्यात्रेय ३।४।४४ ४७५ अनाविण्कुर्वन्नन्वयात् ३।४।५३ ४७६ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तदर्शनात ३।४।५१ ४८१ न प्रतीके न हि सः ४।१।४ ४८४ आसीनः सम्भवात् ४।१।७ ४९१ इतरस्याप्येवमसश्लेषः पाते तु ४।१।१४ ४९२ अनारख्यकार्य एव तु पूर्व तदवधेः ४।१।१५ ४९३ अमिहोत्रादि तु तत्कार्यायव प्रदर्शनात् ४।१।१६ ४९६ भोगेन वितरे अपयित्वा सम्पद्यते ४।१।१९ ४९९ तन्मनः प्राण उत्तरात् ४।२।३ ५०० सोऽध्यक्षे तदुपरामादिभ्य ४।२।४ ५११ तानि परे तथा बाह ४।२।१५ ५१६ अतश्चायनेऽपि हि दक्षिणे ४।२।२० ५१९ वायुमन्ताद विशेषविशेषायाम् ४।३।२ ५२० तहितोऽधिवरुण सम्वन्यात ४।३।३ ५३७ अविभागेन हटत्वात् । ५४१ संकल्पादेव तु तछते १८
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy