SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २३० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः ) २९४ प्राणगतेश्च ३।११३ २९५ अध्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ३१११४ २९६ प्रथमेऽश्रवणादिति चेन्न ता एवं छुपपत्तेः ३ ११५. २९७ अश्रुतत्वादिति चेनेष्टादिकारिणा प्रतीते ३१११६ २९८ भाक्त वाऽनात्मवित्त्वात् तथा हि दर्शयति ३१/७ ३०० चरणादिति चेन्नोपलक्षणार्थेति काष्र्णाजिनि: ३१११९ ३०६ अपि च सप्त ३|१|१५ 7 ३०७ तत्रापि च तद्व्यापारादविरोध. ३|१|१६ ३०८ विद्याकर्मणोरिति तु प्रकृतत्वात् ३|१|१७ ३०९ न तृतीये तथोपलब्धे. ३|१|१८ ३१७ रेत सिग्योगोऽथ ३|१|२६ ३१८ योनेः शरीरम् ३|१|२७ ३२३ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ३१२२५ ३२४ देहयोगाद् वा सोऽपि ३२६ ३२६ अत. प्रबोधोऽस्मात् ३२२राट ३३२ अरूपवदेव हि तत्प्रधानत्वात् ३ २ १४ ३३६ अतएव चोपमा सूर्यकादिवत् ३ २ १८ ३३७ अम्बुवद् ग्रहणात्तु न तथात्वम् ३१२११९૨૨૮ વૃદ્ધિહાસમાવત્વમન્તર્માવાનુનયસામ=સ્યાવેવમ્ શરાર ં ३४१ तदव्यक्तमाह हि ३१२/२३ ३४५ उभयव्यपदेशात्त्वहिकुण्डलवत् शरीर७ ३५२ स्थानविशेषात् प्रकाशादिवत् ३ २/३४ ३५४ तथान्यप्रतिषेधात् ३ २२३६ ३५५ अनेन सर्वगतत्वमायामशब्दादिभ्यः ३१२१३७ ३७१ प्रियशिरस्त्वाद्यप्राप्तिरूपचयापचयौ हि भेदे ३।३।१२ ३७२ इतरे त्वर्थसामान्यात् ३|३|१३ ३७६ अन्वयादिति चेत् स्यादवधारणात् ३१३११७ ३८० न वा विशेषात् ३।३।२१ ३८७ छन्द्रत उभयाविरोधात ३२३२२८ ३९३ इयदामननात ३३ ३४
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy