SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२६ व्याससम्मत- ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः ) २२९ तदभिध्यानादेव तु तल्लिंगात् सः २।३।१३ २३० विपर्ययेण तु कमोडत उपपद्यते च २|३|१४ २३१ अन्तरा विज्ञानमनसी क्रमेण तल्लिंगादिति चेन्नाविशेषात् २/३/१५ २३२ चराचरव्यपाश्रयस्तु स्यात्तदृव्यपदेशो भाक्तस्तद्भावभावित्वात् २।३।१६ २३५ उत्क्रान्तिगत्यागतीनाम् २|३|१९ २७७ श्रेष्ठश्च २/४/८ ३४० प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ३ २ २२ ३९१ यावदधिकारमवस्थितिराधिकारिकाणाम् ३/३/३२ ३९७ सैव हि सत्यादयः ३ ३ ३८ ४१९ काम्यास्तु यथाकामं समुच्चीयेरन् न वा पूर्वहेत्वभावात् ३२३२६० रामानुजमाष्ये अधिकरणस्य रचनायाम् ४ दोषाः यथा (8) ९४ मध्वादिष्वसम्मवादनधिकारं जैमिनि ११३/३१ २०३ सर्वथानुपपत्तेश्च २३२ ३४५ उभयव्यपदेशात्त्वहिकुण्डलवत् ३ २ २७ ४५२ शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तद्गतया तेषामवश्यानुष्ठेयत्वात् ३|४| २३ समष्टिः । निम्बार्कभाष्ये अधिकरणस्य अरचनायाम् ४० दोषाः यथा (80) 8 ततु समन्वयात् १|१|४ ८५ अनुकृतेस्तस्य च ११३१२२ १०३ ज्योतिदर्शनात् १|३|४० १०५ सुषुस्युत्कान्तोर्भेदन १1३/४२ १२० कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तः ११४|१४ १२५ वाक्यन्वियात् १|४|१९ १२९ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ११३४/२ १३४ एतेन सर्वे व्याख्याता व्याख्याताः ११४/२८ १६८ वैषम्यनैर्वृण्ये न सापेक्षत्वात्तथा हि दर्शयति २1१1३४ १९७ नासतोऽदृष्टत्वात् २२२२६ २२४ एतेन मातरिश्वा व्याख्यात' २२३३८ ૨૨૫ અસમ્ભવસ્તુ સતોનુષપત્તે: રાષ્ટ્ર २२६ तेजोऽतस्तथाह्याह २२३|१० "
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy