________________
२२४
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय: ( २यः पादः )
एकैकस्य भाष्यस्य दोषसमष्टिः । अधिकरणस्य रचनाया
दोषाः
१२ ( ४+८ )
१० ( २८ )
अधिकरणस्य अरचनाया दोषा.
शंकरभाष्ये
१
१३
भास्करभाष्ये १
११
रामानुजभाष्ये १९ (२+६+११ ) રામાનુનમાવ્યે
२३
४३
१०६
२८
निम्बार्कमाण्ये ४० ( ७+१९+१४ ) माध्वभाष्ये ३२ ( ११+१६+५ ) श्रीकण्ठमाध्ये १२ ( २+४+६ ) श्रीपतिमाप्ये १० ( १+६+३ ) વછમમાગ્યે ४६ ( २०+१९+७ ) १६१
१९
७६
३१९.
१५८ एव चतुर्षु भाष्येषु दोषगुणाना समत्वात् तेषा ग्रहण न विशेषफलप्रदम् । तेन त्रिद्वयेकसंख्यकमाण्येषु दोषगुणाना ग्रहणमत्र फलोपधायकमेव । तत्र तु दोषगुणाना फल प्रदर्शित सप्त-पट - पंच-भाज्यानुरूप, विशेषस्तु अधिकरणरचनाडरचनयोः दोपगुणसरन्याया विपर्ययमात्रम् । तेन यत्र अधिकरणरचनाया शांकरभाष्यस्य एकः एव दोष, अधिकरणस्य अरचनाया च १२ दोषाः, तत्र अधिकरणरचनाया १२ दोषाः, तथैव अधिकरणस्य अरचनाया एको दोष परिगणनीयः इति ।
सूत्रानुसारेण एकैकस्य भाष्यस्य दोषनिर्णयः । લધુના દ્રવ્ય પુ સૂત્રેષુ ચ માબય તે ોષા સમાતાઃ કૃતિ । शंकरमाण्ये अधिकरणस्य अरचनाया १ दोष यथा
४ ( १+३ )
३ ( १+१+१)
७४ ( ५४+१४+६ )
१६ ( ७+३+६ )
९ ( १+३+५ )
३० ( १०+१५+५ )
(१) ४०४ पूर्वविकल्प. प्रकरणात् स्यात् क्रिया मानसवत् ३ | ३ |४५ शकरभाष्ये अधिकरणस्य रचनाया १२ दोषा यथा
(१२) १६४ सर्वोपेता च तद्दर्शनात् २।११३०
१८३ उभयथापि न कर्मातस्तद्भाव | २|२|१२ २५६ यथा च तक्षोभयथा २/३/४० ३८८ गतेरर्थवत्त्वमुमयथान्यथा हि विरोधः ३|३|२९
ढोप
समष्टि.
३९३ इयदामननात् ३/३/३४
३९६ व्यतिहारो विशिषन्ति हीतरवत् ३१३/३७
४४३ परामर्श जैमिनिरचोदना चापवदति हि ३|४|१८