SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २२४ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय: ( २यः पादः ) एकैकस्य भाष्यस्य दोषसमष्टिः । अधिकरणस्य रचनाया दोषाः १२ ( ४+८ ) १० ( २८ ) अधिकरणस्य अरचनाया दोषा. शंकरभाष्ये १ १३ भास्करभाष्ये १ ११ रामानुजभाष्ये १९ (२+६+११ ) રામાનુનમાવ્યે २३ ४३ १०६ २८ निम्बार्कमाण्ये ४० ( ७+१९+१४ ) माध्वभाष्ये ३२ ( ११+१६+५ ) श्रीकण्ठमाध्ये १२ ( २+४+६ ) श्रीपतिमाप्ये १० ( १+६+३ ) વછમમાગ્યે ४६ ( २०+१९+७ ) १६१ १९ ७६ ३१९. १५८ एव चतुर्षु भाष्येषु दोषगुणाना समत्वात् तेषा ग्रहण न विशेषफलप्रदम् । तेन त्रिद्वयेकसंख्यकमाण्येषु दोषगुणाना ग्रहणमत्र फलोपधायकमेव । तत्र तु दोषगुणाना फल प्रदर्शित सप्त-पट - पंच-भाज्यानुरूप, विशेषस्तु अधिकरणरचनाडरचनयोः दोपगुणसरन्याया विपर्ययमात्रम् । तेन यत्र अधिकरणरचनाया शांकरभाष्यस्य एकः एव दोष, अधिकरणस्य अरचनाया च १२ दोषाः, तत्र अधिकरणरचनाया १२ दोषाः, तथैव अधिकरणस्य अरचनाया एको दोष परिगणनीयः इति । सूत्रानुसारेण एकैकस्य भाष्यस्य दोषनिर्णयः । લધુના દ્રવ્ય પુ સૂત્રેષુ ચ માબય તે ોષા સમાતાઃ કૃતિ । शंकरमाण्ये अधिकरणस्य अरचनाया १ दोष यथा ४ ( १+३ ) ३ ( १+१+१) ७४ ( ५४+१४+६ ) १६ ( ७+३+६ ) ९ ( १+३+५ ) ३० ( १०+१५+५ ) (१) ४०४ पूर्वविकल्प. प्रकरणात् स्यात् क्रिया मानसवत् ३ | ३ |४५ शकरभाष्ये अधिकरणस्य रचनाया १२ दोषा यथा (१२) १६४ सर्वोपेता च तद्दर्शनात् २।११३० १८३ उभयथापि न कर्मातस्तद्भाव | २|२|१२ २५६ यथा च तक्षोभयथा २/३/४० ३८८ गतेरर्थवत्त्वमुमयथान्यथा हि विरोधः ३|३|२९ ढोप समष्टि. ३९३ इयदामननात् ३/३/३४ ३९६ व्यतिहारो विशिषन्ति हीतरवत् ३१३/३७ ४४३ परामर्श जैमिनिरचोदना चापवदति हि ३|४|१८
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy