________________
२१६ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः) २८५ सङ्कल्पादेव तु तच्छ्रते. ८ श०भा०रा०म० श्री०श्रीप० ६ २ नि०व० १८६ अतएव चानन्याधिपतिः ।९
म० १ ७ श०भा०रा०नि०
_ श्री०श्री५०व० २८७ अभावं बादरिराह खेवम् ।१० श०भा०रा०नि०म० श्री० ६ २ श्री५०व० २८८ तन्वमा सन्ध्यवदुपपत्तेः ।१३ श्री५०व० २ ६ श०भा०रा०नि०
म०श्री० २८९ प्रदीपवदावेशस्तथा हि दर्शयति ।१५ श०भा०श्री०व० ४ ४ रा०नि०म० श्रीप० २९० जगदव्यापारवर्ज प्रकरणादसन्निहितत्वाच्च ।१७ सर्वमतेन ८ ० ० २९१ (स्थितिमाह) दर्शयतश्चैवं प्रत्यक्षानुमाने ।२० म० १ ७ श०भा०रा०नि०
- श्री०श्रीप०व० २९२ अनावृत्ति. २०दादनावृत्ति.
शब्दात् ।२२ म०नि०श्री०श्री५० ४ ४ श०भा०रा०व०
द्वितीयसरणिसङ्कलनफलम् ॥ एव च मतभेदेन यापन्ति अधिकरणानि भवन्ति, तेषा सर्वेषां समाहारे कृते २९२ सख्यकानि अधिकरणारम्भकानि सूत्राणि भवन्ति । तल शङ्करमतेन १९१ संख्यकानि अधिकरणानि इति प्रागेव परिगणितानि । तेन २९२ १९१=१०१ स्थलेषु शङ्करमतेन सह अपरेषा मतभेदः सञ्जात इति स्पष्टम् । तथैव अपरेषाम्
शकरमतेन २९१-१९१=१०१ स्थलेषु मतभेदो जात .. भास्करमतेन २९२-१८९=१०३ , , , रामानुजमतेन २९२-१५७=१३५ , , , निम्बार्कमतेन २९२-१३५=१५७ , , , मध्वमतेन २९२-२२३६९ ।। श्रीकण्ठमतेन २९२-१८१=१११ , श्रीपतिमतेन २९२-१७४=११८ , बल्लभमतेन २९२-१६०=१३२ , , ,
तेन मध्वमतेन सह विरोधः सर्वेभ्य. अल्पतमो दृश्यते । यतः तन्मते ६९ स्थलेषु मतभेदो जात. इति । तत. मतभेदाल्पत्वं यथाक्रम शङ्कर-भास्कर-श्रीकण्ठ-श्रीपति-वमल-रामानुज-निम्बाकीदीनामिति दृश्यते । परंतु मध्वमतस्य एतद्दोपाल्पतमत्वं न युज्यते, यतः २९२ अधिकरणमध्येषु ५४ अधिकरणानि केवलं मध्वसम्मतानि। तान्यपि गृहीत्वा मध्वमतेन अधि
...