SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २१२ व्याससमत-ब्रह्मसूत्रभाष्यनिर्णयः (२यः पादः) २१३ विकल्पोऽविशिष्टफलत्वात् ।५९ सर्वमतेन ८ ० ० २१४ काम्यास्तु यथाकाम समुच्चीयर नवा पूर्वहेत्वभावात् ।६० श०भा०म०श्री०व० ५ ० रा०नि श्री५० २१५ अंगेषु यथाश्रयभावः ।६१ सर्वमतेन ८ ० ० २१६ समाहारात् ।६३ श्रीप०व० २ ६ श०भा०रा०नि० म०श्री० २१७ न वा तत्सहमावाश्रुतेः १६५ म०व० २६ श०भा०रा०नि० श्री० श्री५० ३४ २१८ पुरुषार्थोऽतः शब्दादिति वादरायण १ सर्वमतेन ८ ० ० २१९ असार्वत्रिकी १० म० १ ७ श०भा०रा०नि० श्री०श्रीप०व० २२० नाविशेषात् ११३ २२१ स्तुतयेऽनुमति ।१४ २२२ ऊर्द्ध परतस्य च शब्दे हि ।१७ श्रीप० १ ७ श०भा०रा०नि० म०श्री०व० २२३ परामर्श जैमिनिरचोदना चापबदति हि।१८ श०भा०श्री० ३ ५ रा०नि०म० श्रीप०व० २२४ स्तुतिमात्रमुपादानादिति श०भा०रा० चनापूर्वत्वात् १२१ नि०श्री०श्रीप० ६ २ म०व० २२५ पारिश्तवार्था इति चेन्न विशेषितत्वात् ।२३ , ६ २ , २२६ अतएव चाभीन्धनाधनपेक्षा ।२५ २२७ सरिक्षा च यज्ञादि श०भा०रा० श्रुतेश्ववत् ।२६ श्री०श्रीप०व० ६ २ म०नि० २२८ आमदमाधुर्यतः स्यात्तथापि तु तद्विधेस्तदंगतया तेपामवश्यानुष्ठेयत्वात् ।२७ रानी०श्रीप० ३ ५ श०भा०नि०म०व० २२९ सर्वान्नानुमतिश्च प्राणा ___ त्यये तदर्शनात् ।२८ श०भा०रा०नि० श्री० श्री५० ६ २ म०व० २३० विहितत्वाचाश्रमकावि।३२ श०भा०रा०नि०श्री० श्रीप०व० ७ १ म०
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy