________________
१३२
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २ पाः)
सूत्रपाठ
कभिकसंख्या
२२६
शंकर भास्कर रामानुजः १३३२२६ १३३२२३ १४२३० ७१।१ ७१०१ २२८५ १४।२३० १४ा२२४ १५२३१ ८११८११ २८६
२३०
तदभिध्यानादेव तु तलिंगात् सः विपर्ययेण तु क्रमोऽत उपपद्यते च ४ उपपद्यते (ब०) x पारम्पर्येण क्रमोऽत उपपद्यते (श्री०) ઝન્તાવિજ્ઞાનમનતી કમેળ તષ્ઠિાવિતિ વિરોષાત चराचरव्यपाश्रयस्तु स्यात् तद्व्यप
દેશો મા સ્તઠ્ઠાવમાવિત્થાત્ x-व्यपदेशोऽभात: (रा०,श्री०,वल०)
२३१
१५/२३२ ६।१
६
५।२२३ ।।१ ।।
६.२३२ २२८७
२३२
१६।२३२ १६॥२२६ १०१११ १०१११
१७२३३ શ૮૮ १८।२३४ ३.११
२३३ नात्माश्रुतेनित्वत्वाच ताम्यः
x नात्माऽश्रुते (नि०, वि० )
१७।२३३ २७।२२७ ११॥ ११॥११
રૂઝ સોડત થવા
+ युक्तश्च ( म०)
१८१२३४ १२।११
१८।२२८ १२।१११
१६२३५ ४।१४।१
२३५ उत्क्रान्तिगत्यागतीनाम् २३६ स्वत्मना चोत्तरयो રરૂ૭ નાથુરત રતિ જોતરાધિજરાત २३८ स्वशब्दोमानाम्या च २३६ अविरोधश्चन्दनवत
અવસ્થિતિવૈરાખ્યાદ્રિતિ વેન્નાયુપામ
द्धदि हि
१६१२३५ १६॥२२६ २०१२३६ १३३१४, १३।१४।१ ४१४२ २०१२३६ २०१३३० २१।२३७ १३३९४२ १३॥१४॥२ ४।१४।३ २११२३७ २१॥२३१ - २२२२३८ १३।१४।३ १३।१४।३ ४।१४।४ २२।२३८ २२।२३२ २३।२३६ १३.१४४ १३१४।४ ४।१४।५ ૨ફા૨૨૨ રરૂારરૂરૂ રકારછ १३२१४५ १३३१४५ ४१४६६ २४।२४० २४॥२३४ २५/२४१ १३।१४।६ १३१४।६ ४१४१७
२४०