________________
१२४
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २ पाः
कामकसंख्या
सूत्रपाठः
शकर. भाम्कर
रामानुजः
८२
८
१०१८
१८२ महद्दीवद् वा हम्बपरिमण्डलाभ्याम् ।
રાડાર
१८३ उभयथापि न कर्मातस्तदभाव १८४ समवायाभ्युपगमाच साम्यादनवस्थिते १८५ नित्यमेव च भावात्
x नित्यमेव भावान् ( भा०) १८६ रूपादिमत्त्वाच्च विपर्ययो दर्शनान १८७ उभयथा च दोपात् १८८ अपरिग्रहाचात्य-तमनपेक्षा १८६ समुदाय उभयहेतुकेऽपि तदप्राप्ति इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्र
નિમિત્તત્વાત x प्रत्ययमन्यत्वादुपपन्नमिति चेन्न
सहातभावानिमि (भा० ) x प्रत्ययत्वादुपपन्नमिति चेन्न सघात
भावानिमि (रा०नि०,श्री०,श्रीप०) १६१ उत्तरोत्पादे च पूर्वनिरोधात्
x पूर्वविरोधात् ( रा०) १६२ असति प्रतिज्ञोपरोधो योगपधमन्यथा
x रोधौ (रा० ) १६३ प्रतिसंख्याप्रतिसंस्थानिरोधाप्रातिर
विच्छेदात् x प्राप्तिरसम्भवः ( भा०)
१.८३ १२.८२१८५ ફાદા રૂાદાર ગડાર ६२८४१३११८३ ८६
क्षार दार १४१८५
२३१८७ ३1813
રાછા टा८४
રાદાર २५०८६३८५२८८ રાદા સાદાટ વાડી १६१८७ १६१८३१५१८६ વાદા, દાઉ શહાદ १७११८८ १७११८७ १२१६० शक्षा ३६९७७ १८१८६९८1१८८ १७१६१ ४।१०१ थाहा ३।१०।१ १६१६० टा१०१२
११11८६ टाहा
१८१६२ ३।१०।२
२०११६१ २०१० ४॥१०॥
३४३
१६४१६३
३।१०३
२२॥१६२ २६१६१ टा१०।
४४४
२०१४ ३११०४
२२११६३ ४।१०१५
२१११६५ ३।१०।५
२२।१६२ ४५