________________
१९२
भिपकर्म-सिद्धि वृपोऽस्रपित्ते कुटजोऽतिसारे भल्लातकोऽशःसु गरेपु हेम । स्थूलेषु ताक्ष्य कृमिपु क्रिमिघ्नं शोपे सुरा च्छागपयोऽनु मांसम् ।। अक्ष्यामयेषु त्रिफला गुडूची वातासरोगे मथितं ग्रहण्याम् । कुप्टेषु सेव्यः खदिरस्य सारः सर्वेपु रोगेषु शिलाह्वयञ्च ।। उन्मादं घृतमनवं शोकं मद्यं व्ययस्मृति ब्राह्मी । निद्रानाशं क्षीरं जयति रसाला प्रतिश्यायम् ।। मांसं कायं लशुनः प्रभञ्जनं स्तब्धगात्रतां स्वेटः। गुडमञ्जर्याः खपुरो नस्यात् स्कन्धांसवाहुरुजम् ।। नवनीतखण्डमर्दितमौष्ट्र मूत्र पयश्च हन्त्युदरम् । नस्यं मूर्धविकारान् विद्रधिमचिरोत्थमस्रवित्र व ॥ नम्यं कवलो मुखजान नस्यांचनतर्पणानि नेत्ररुजः । वृद्धत्वं क्षीरघृते मूर्छा शीताम्बुमारुतच्छायाः ।। समशुक्ताद्रकमात्रा मन्दे वह्नौ श्रमे सुरा स्नानम् । दुखःसहत्वे स्थैर्य व्यायामो गोक्षुरुर्हितः कृच्छे । कासे निदिग्धिका पार्श्वशूले पुष्करजा जटा। वयस स्थापने धात्री त्रिफला गुग्गुलुर्बणे ।। वस्तिर्वातविकारान् पैत्तान् रेकः कफोद्भवान् वमनम् । क्षीरं जयति वलासं सपिः पित्त समीरणं तेलम् ।। इत्यग्रयं यत्प्रोक्तं रोगाणामौपधं शमायालम् । तदेशकालवलतो विकल्पनीयं यथायोग्यम् ।। (वा उ ४० )