________________
जैन-प्रन्ध-संग्रह।
--
पुष्करम् ॥१७॥ तद्विगुणाद्विगुणा हुदाः पुष्कराणि च ॥१६॥ तनिवासिन्यो देव्यः श्रीहोधृतिकीर्तिवुद्धिलक्ष्म्यः पल्यापमस्थितयः सन्नामानिकपरिषत्काः ॥१६॥ गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतादानारीनरकांन्तासुवर्णरूप्य-- कूलारकारतोदाः सरितस्तन्मध्यगाः ॥२०॥ द्वयाईयोः पूर्वाः पूर्वगाः ॥२१॥ शेषास्त्वपरगाः ॥२२॥ चतुर्दशनदीसहस्रपरिवृता गणासिन्ध्वादयो नद्यः ॥२३॥ भरतः षडविंशतिपञ्चयोजनशतविस्तारः पट्चैकोनविंशतिभागा योजनस्य ॥२४॥ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥२५॥ उत्तरा दक्षिणतुल्याः ॥२६॥ भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्लपिण्यवसर्पिणीभ्याम् ॥२७॥ ताभ्यामपरा भूमयोऽवस्थिताः, ॥२८॥ एकद्वित्रिपल्यापमस्थितयो हैमवतकहारिवर्षकदैवकुरुवकाः ॥२९॥ तथोत्तराः ॥३०॥ विदेहेषु सङ्घय यकालाः ॥३१॥ भरतस्य विष्कम्भा जम्बूद्रीपस्य नवतिशतभागः॥३२॥ द्विर्द्धात. कोखराडे ॥३३॥ पुष्कराई च ॥३॥ प्रामानुषेोत्तरान्मनुष्याः ॥३५॥ आर्या म्लेच्छाश्च ॥३६॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तरकुरुभ्यः ॥३७॥ नस्थिती परावर निपल्या.. पमान्तर्मुहूर्ते ॥३८॥ तिर्यग्योनिजानां च ॥३६॥
इति वश्यार्थाधिगमे भीषशास्त्र तुतीयोऽध्यायः ॥ ३
देवाश्चतुर्णिकायाः ॥१॥ आदितस्त्रिषु पीतान्तलेश्या: ॥२॥ दशाप्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥३॥ इन्द्रसामानिकत्रायस्त्रिंशपारिपदात्मरक्षलोकपालानीकप्रकीर्ण-- कामियोग्याकल्विषिकाश्चैकशः ॥४॥ त्रायस्त्रिंशलोकपालवयाव्यन्तरज्योतिषका ॥५॥ पूर्वयो:न्द्रा ॥६॥'कायत्रवीवार आ ऐशानात् ॥७॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥ परेऽत्रवीचाराः ॥६॥ भवनवासिनोऽसुरनागविद्युन्सुर्णािशिवा