________________
जन-प्रत्य-संग्रह।
-
विभाति कृतावकाशं नैवं तथा हरिहरादिषुनायकेषु । देशः स्फुरन्मणिषु याति यथा महत्वं नैवं तुकाचशकले किरणाकुलेऽपि ॥ २०॥ मन्ये घरं हरिहरादय एव दृष्टा दृष्टषु येषु हृदयं त्वयि तोषमेति । कि चौक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति माय भवान्तरोपि ॥२१॥ खोणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपर्म जमनी प्रसूता । सर्वा दिशो दधति भानि सहस्सरश्मि प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥२२॥ त्वामामनन्ति मुनयः परमं पुमांस-मादित्यवर्णममलं तमसः . पुरस्तात् त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुवीद्र पन्थाः ॥ २३ ॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्य ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ युद्धस्त्वमेव विबुधार्वितबुद्धिवोधात्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । यातासि धोर शिवमार्गविधेर्विधानात्व्य स्वमेव भगवन्पुरुषोत्तमोऽसि ॥ २५ ॥ तुभ्यं नमत्रिभुवनातिहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय तुभ्यं नमस्त्रिजगतः परमे. श्वराय तुभ्यं नमो जिनभवादधिशोषणाय ॥ २६ ॥ को विस्म योऽत्र यदि नाम गुणरशेषस्त्वं संश्रितो निरवकाशतया मुनीश। दोपैल्पासविविधाश्रयजानगः स्वप्नान्तरेऽपिन कदाचिदपीक्षि तोऽसि ॥ २७ ॥ उच्चैरोकतरुसंश्रितमुन्मयूखमाभाति रूपम. मलं भवतो नितान्तम् । स्पष्टोलसत्किरणमस्तमावितानं विम्बं स्वैरिव परिपार्श्ववति ॥ २८॥ सिंहासने मणिमयूखशिखा - विचिने विभाजते तब वपुः कनकावदातम् । विम्बम् वियहिल सदशुलतावितानं तुङ्गोदयादिशिरसीव सहस्ररश्मः ॥२६॥ कृन्दावदातवलचामरचारुशोभ विभ्राजते तव वपुः कलधौत